SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥३०४ ॥ Jain Education International मंसारिणो नरस हु पारतं आउयं च परिहाइ । परिवडूइ दोहग्गं दूसहदुक्खं च निरएसु ॥ पिय देई अणुमन्नई ये जो जस्स । सो तस्स मग्गलग्गो बच्चइ नरयं न संदेहो ॥ दुग्गन्धं बीभत्थं इन्द्रियमलसंभवं अनुइयं च । खइएण नरयपडणं विवज्जणिज्जं अओ मंसं ॥ एए य सासिगो दोसा । इमे पुण अमंसामिणो गुणा । सव्वजलमज्जणाई सव्वपयाणाइ सव्त्रदिक्खाओ। एयाइ अमंसासित्तणस्स तणुयं पि न समाई ॥ जे चोरमिणसउणा वहिपिसाया य भूयगहदोसा । एक्केण अमंसासित्तणेण ते तणसमी (मा) होन्ति || मंसस्स वज्जणगुणा दो चेव अलं नरस्स जियलोए । जं जियइ निरुवसग्गं जं च मओ सोग्गई लहइ ॥ अम्बार भणियं । पुत्त, अलं वियारणाए । कयं चैव मे वयगं तुमए त्ति । ता किं एइणा । न य इमं सच्चयं मंसं ति । परियप्पणा मांसाशिनो नरस्य खलु परत्रायुश्च परिहीयते । परिवर्धते दौर्भाग्यं दुःसहदुःखं च निरयेषु ॥ भैषज्यमपि च मांसं ददाति अनुमन्यते च यो यस्य स तस्य मार्गलग्नो व्रजति नरकं न संदेहः || दुर्गन्धं बीभत्सं इन्द्रियमसंभवमशुचिकं च । खादितेन नरकपतनं विवर्जनीयमतो मांसम् ॥ एते च मांसाशिनो दोषाः । इमे पुनरमांसाशिनो गुणाः । सर्वजलमज्जनानि सर्वप्रदशनानि सर्वदीक्षाः । एतानि अमांसाशित्वस्य तनुकमपि न समानि ॥ ये चौरस्वप्न शकुन | वह्निपिशाचाश्च भूतग्रहदोषाः । एकेनामांसाशित्वेन ते तृणसमा भवन्ति ।। मांसस्य वर्जनगुणौ द्वावेव अलं नरस्य जीवलोके । यज्जीवति निरुपसर्ग यच्च मृतः सुगतिं लभते ॥ For Private & Personal Use Only चउत्थी भवो ॥३०४॥ ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy