________________
समराइच्चकहा
॥३०३॥
समी । तसा अम्बा तं च कुक्कुडं ममं च घेतूण गया देवयापायमूलं । ठाविओ से अग्गओ । भणिओ अहं तीए । पुस, कहि मण्डलi | ओम ईसि विहसमाणेण कढियं । अम्बाए य भणियं भयत्रइ कुलदेवए, एस सव्वजीवाण वावायणवारए पुत्तदिदुस्सु मिणपडिघायणत्थमुवणीओ ते कुक्कुडो । वावाएइ य इमं एसो । ता एयस्स सरीरे कुसलं करिज्जासिति भणिऊण निओ अहं जहा 'वावाहि एयं ति । तओ मए घाइओ कुक्कुडो । कयं देवयच्चणं । भणिओ अम्बार सिद्धकम्मो नाम स्वयारो । इससे लहु रन्धेहि, जेण मे पुत्तो अहं च देवयासेस पासामो ति । मए भणियं । अम्ब, अलं मंस मक्खणेण । सुणसुट्ट विगुणप्पसिद्धा तवणियमा दाणझाणविणिओगा । मेन्तोसहा य विहला नरस्त मंसासिणो होन्ति ॥ खइयं वरं विसं पि हुखणेण मारेइ एकसिं चेव । मंसं पुणो वि खइयं भवमरणपरंपरं णेइ ॥
साम्बा तं च कुर्कुटं मां च गृहीत्वा गता देवतापादमूलम् | स्थापितस्तस्याग्रतः । भणितश्चाहं तथा-पुत्र ! कर्षय मण्डलाग्रम् । ततो मषद् विहसता कर्षितम् । अम्वया च भणितम् - भगवति कुलदेवते ! एष सर्वजीवानां व्यापादनवारकः पुत्रदृष्टदुःस्वप्नप्रतिघातनार्थमुपनीतस्तव कुर्कुटः | व्यापादयति चेममेषः । तत एतस्य शरीरे कुशलं कुर्या इति भणित्वा संज्ञितोऽहं यथा 'व्यापादय एतम्' इति । ततो मया घातितः कुर्कुटः । कृतं देवतार्चनम् । भणितोऽस्त्रया सिद्धकर्मा नाम सूपकारः । इमं मांसशेषं लघु रन्धय, येन मे पुत्रोऽहं च देवताशेषं पश्याव इति । मया भणितम् - अम्ब ! अलं मांसशेषेण । शगु-
Jain Education International
सुष्ट्वपि गुणप्रसिद्धाः तपोनियमा दानध्यानविनियोगाः । मन्त्रौषधानि विफलानि नरस्य मांसाशिनो भवन्ति ।। खादितं वरं विषमपि खलु मारयति एकश एव । मांसं पुनरपि खादितं भवमरणपरम्परां नयति ।।
१ मन्तोसहापि क-ग
For Private & Personal Use Only
चउत्थो
भवो
॥ ३०३ ॥
www.jainelibrary.org