________________
Co
M6l ववसिओ त्ति एवं निरूवेहि । एत्थन्तरंमि कूइयं कुक्कुडेणं । सुओ अम्बाए सद्दो, भणियं च तीए । पुत्त, सूएइ अप्पाणं एस || चउत्थो समराइचकहा
कुक्कुडो । अत्यि य इमो कप्पो, जं ईइसे पत्थुयंमि जस्स चेव सद्दो सुणीयइ, तस्स तप्पडिविम्बस्स वा वाचायणेण समीहिय- भवो
संपायणं ति । ता चिट्ठन्तु अन्ने जीवा, एयं चेव कुक्कुडं वावारहि त्ति । मए भणिय-अम्ब, न खलु अहं अम्बाएसेणावि अत्ताणयं ॥३०२॥
मोत्तण अन्नं वावाएमि । अम्बाए भणियं-पुत्त जइ एवं, ता किं एइणा; पिट्ठमयकुक्कुडवहेणावि ताव संपाडेहि मे वयणं ति जंप- ॥३०२॥ माणी अवहरिऊण मण्डलग्गं पुणो वि निवडिया मे चलणेसु । एत्थन्तरंमि तन्नेहमोहियमणेण पणटनाणावलोएण भणियं मए पावकम्मेण । अम्ब, एवं जं तुम आणावेसि त्ति । अवि य ।।
बहुयं पि विनाणं नाइसहं होइ निययकजम्मि । सुठु वि दूरालोयं ण पेच्छए अप्पयं अच्छि । एत्थन्तरंमि दिना समाणत्ती लेप्पयाराणं । जहा-निव्वत्तेह अकालहीणं पिट्ठमयं कुक्कुडं ति । निव्वत्तिओ य तेहिं, उवणीओ निरूपय । अत्रान्तरे कूजितं कुर्कुटेन । श्रुतोऽम्बया शब्दः, भणितं च तया -पुत्र ! सूचयत्यात्मानमेष कुर्कुटः । अस्ति चायं कल्पः, यदीडशे प्रस्तुते यस्यैव शब्दः श्रूयते तस्य तत्प्रतिबिम्बस्य वा व्यापादनेन समीहितसंपादनमिति । ततस्तिष्ठन्त्वन्ये जीवाः, एतमेव कुर्कुट व्यापादयेति । मया भणितम्-न खल्वहमम्बादेशेनापि आत्मानं मुक्त्वाऽन्य व्यापादयामि । अम्बया भणितम्-पुत्र ! यद्येवं ततः किमेतेन, पिष्टमयकुर्कुटवधेनापि तावत्संपादय मम वचनमिति जल्पन्ती अपहृत्य मण्डलायं पुनरपि निपतिता मम चरणयोः । अत्रान्तरे | तत्स्नेहमोहितमनसा प्रनष्टज्ञानाबलोकेन भणितं मया पापकर्मणा-अम्ब ! एवं यत् त्वमाज्ञापयसीति । अपि च
बहुकमपि विज्ञानं नातिसहं [नातिसमर्थ] भवति निजकार्ये । सुष्ठ्वपि दूरालोकं न पश्यत्यात्मानमक्षि ॥ अत्रान्तरे दत्ता समाज्ञप्तिलप्यकाराणाम् । निर्वतयाकालहीनं पिष्टमय कुर्कुटम् । निर्वर्तितश्च तैः, उपनीतश्च मम समीपम् । ततः
SSOCIOUSEUMSCREEKAL
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org