SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ चउत्यो • कहा भवो ॥३०॥ ॥३०१॥ देहारोग्गनिमित्तं पि एयवयपालणं चिय खमं मे । पावाहिवडिएण य देहेण वि अम्ब किं कजं? ॥ अम्बाए भणियं-पुत्त, अलं रिसिवयणवियारणाए, कीरउ इमं चेव मह वयणं ति जंपमाणी निवडिया मे चलणेसु । ती PIमए चिन्तियं-अहो दारुणं; एगत्तो गुरुवयणभङ्गो अन्नत्तो य वयभङ्गो त्ति । ता किं पत्थ कायव्वं ? । अहवा गुरुवयणभङ्गाओ वि वयभङ्गो चेव विवागदारुणो त्ति चिन्तिऊण विश्नत्ता अम्बा । जहा-अम्ब, जइ ते अहं पिओ, ता अलं इमिणा दोग्गइनिवायहेउणा समाइटेग । अहवा वावाएमि अत्ताणयं, करेउ अम्बा मम मंससोणिएणं कुलदेवयच्चणं ति । तओ मए कड़ियं मण्डलग्गं । एत्यन्तरंमि ‘हा हा मा साहसं' ति समुद्धाइयो अस्थाइयामण्डवंमि कलयलो। ससज्झा विय उद्विया अम्बा, धरिओ तीए दाहिणभु| यादण्डे, भणिओ य । पुत्त, अहो ते माइवच्छलत्तण; किं विवन्ने तुमंमि अहं जीवामि ? । ता पयारन्तरको माइवहो चेव तए एसो दीर्घायुः सरूपो नीरोगो भवत्यभयदानेन । जन्मान्तरेऽपि जीवः सकलजनश्लाघनीयश्च ॥ देहारोग्यनिमित्तमपि एतव्रतपालनमेव क्षमं मे । पापामिवर्धितेन च देहेनापि अम्ब ! किं कार्यम् ॥ अम्बया भणितम्-पुत्र ! अलं ऋषिवचनविचारणया, क्रियतामिदमेव मम वचनमिति जल्पन्ती निपतिता मे चरणयोः। ततो मया चिन्तितम्-अहो ! दारुणम् , एकतो गुरुवचनभङ्गः, अन्यतश्च व्रतभङ्ग इति । ततः किमत्र कर्तव्यम् ? । अथवा गुरुवचनभङ्गादपि व्रतभङ्ग एवं विपाकदारुण इति चिन्तयित्वा विज्ञप्ताऽम्बा । यथा अम्ब ! यदि तवाहं प्रियः, ततोऽलमनेन दुर्गतिनिपातहेतुना समादिटेन । अथवा व्यापादयाम्यात्मानम् , करोत्वम्बा मम मांसशोणितेन कुलदेवताऽचैनमिति । ततो मया कर्षितं मण्डलायम् । अत्रान्तरे 'हा हा मा साहसम्' इति समुद्धावित आस्थानिकामण्डपे कलकलः । ससाध्वसेव चोत्थिताऽम्बा, घृतस्तया दक्षिणभुजादण्डे, भणितश्च-पुत्र ! अहो! तव मातृवत्सलत्वम् , किं विपन्ने त्वयि अहं जीवामि । ततः प्रकारान्तरकृतो मातृवध एव त्वयैष व्यवसित इत्येवं सम०२६ Jain Education M Whainelibrary.org. For Private & Personal Use Only arional
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy