________________
चउत्थो
समगइच्च
कहा
भवो
॥३०॥
॥३०॥
KARVACAROLICATEGO
अहया जइ वि पावं हवइ, तह वि देहारोग्गनिमित्तं कीरउ इमं ।
पावं पि हु कायव्वं बुद्धिमया कारणं गणन्तेणं । तह होइ किंपि कज्ज विसं पि जह ओसहं होइ । मए भणियं-अम्ब, जं तर आणतं 'परिणामविसेसओ पुण्णपावे त्ति, पत्थ अकजपवत्तणे कीइसो परिणामो त्ति ?। अन्नं च मुण___ पुण्णमिणं पावं चिय सेवन्तो तप्फलं न पावेइ । हालाहलविसभोई न य जीवइ अमयबुद्धी वि ॥
न य तिहयणे वि पावं अन्नं पाणावायो अस्थि । जं सव्वे वि य जीवा मुहलवतण्डालुया इहई॥ एवं च ठिए समाणे कहं हिंसावई धम्मसुइ ति ? । जं च आणतं 'जइ वि पावं हवइ, तहवि देहारोगनिमित्तं कीरउ इम' ति, एत्थ सुण ।
दीहाउओ सुरूवो नीरोगो होइ अभयदाणेणं । जम्मन्तरेवि जीवो सयलजणसलाहणिज्जो य ॥ अथवा यद्यपि पापं भवति तथाऽपि देहारोग्यनिमित्तं क्रियतामिदम् ।
पापमपि खलु कर्तव्यं बुद्धिमता कारणं गणयता । तथा भवति किमपि कार्य विषमपि यथौषधं भवति ।। मया भणितम्-यत् त्वयाऽऽज्ञप्तं-परिणामविशेषतः पुण्यपापे इति, अत्र अकार्यप्रवर्तने कीदृशः परिणाम इति ? अन्यच्च शणु
पुण्यमिदं पापमेव सेवन् तत्फलं न प्राप्नोति । हालाहलविषभोजी न च जीवत्यमृतबुद्धिरपि ॥
न च त्रिभुवनेऽपि पापमन्यत् प्राणातिपाततोऽस्ति । यत् सर्वेऽपि च जीवाः सुखलवतृष्णावन्त इह ।। एवं स्थिते सति कथं हिंसावती धर्मश्रुतिरिति ? । यच्चाज्ञप्तं 'यद्यपि पापं भवति तथाऽपि देहारोग्यनिमित्तं क्रियतामिदम्' इति । अत्र शणु
EPAKISAPAN
Jain Educatio
For Private & Personal Use Only
nelibrary.org