SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ चउत्थो समगइच्च कहा भवो ॥३०॥ ॥३०॥ KARVACAROLICATEGO अहया जइ वि पावं हवइ, तह वि देहारोग्गनिमित्तं कीरउ इमं । पावं पि हु कायव्वं बुद्धिमया कारणं गणन्तेणं । तह होइ किंपि कज्ज विसं पि जह ओसहं होइ । मए भणियं-अम्ब, जं तर आणतं 'परिणामविसेसओ पुण्णपावे त्ति, पत्थ अकजपवत्तणे कीइसो परिणामो त्ति ?। अन्नं च मुण___ पुण्णमिणं पावं चिय सेवन्तो तप्फलं न पावेइ । हालाहलविसभोई न य जीवइ अमयबुद्धी वि ॥ न य तिहयणे वि पावं अन्नं पाणावायो अस्थि । जं सव्वे वि य जीवा मुहलवतण्डालुया इहई॥ एवं च ठिए समाणे कहं हिंसावई धम्मसुइ ति ? । जं च आणतं 'जइ वि पावं हवइ, तहवि देहारोगनिमित्तं कीरउ इम' ति, एत्थ सुण । दीहाउओ सुरूवो नीरोगो होइ अभयदाणेणं । जम्मन्तरेवि जीवो सयलजणसलाहणिज्जो य ॥ अथवा यद्यपि पापं भवति तथाऽपि देहारोग्यनिमित्तं क्रियतामिदम् । पापमपि खलु कर्तव्यं बुद्धिमता कारणं गणयता । तथा भवति किमपि कार्य विषमपि यथौषधं भवति ।। मया भणितम्-यत् त्वयाऽऽज्ञप्तं-परिणामविशेषतः पुण्यपापे इति, अत्र अकार्यप्रवर्तने कीदृशः परिणाम इति ? अन्यच्च शणु पुण्यमिदं पापमेव सेवन् तत्फलं न प्राप्नोति । हालाहलविषभोजी न च जीवत्यमृतबुद्धिरपि ॥ न च त्रिभुवनेऽपि पापमन्यत् प्राणातिपाततोऽस्ति । यत् सर्वेऽपि च जीवाः सुखलवतृष्णावन्त इह ।। एवं स्थिते सति कथं हिंसावती धर्मश्रुतिरिति ? । यच्चाज्ञप्तं 'यद्यपि पापं भवति तथाऽपि देहारोग्यनिमित्तं क्रियतामिदम्' इति । अत्र शणु EPAKISAPAN Jain Educatio For Private & Personal Use Only nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy