________________
समराइच
चउस्थी
भवो
॥२९९॥
॥२९९॥
RRURKAUNO exo
मणमेत्तेण वि इहई परस्त एक्कं पि मरणभीरुस । मरणं भूयाण कयं बहुभवमरणुब्भवं होइ ।।
जो इह परस्स दुक्खं करेइ सो अप्पणो विसे सेणं । न पमायकयं कम्मं जं विहलं होइ जीवाणं ।। जंपि आइटें 'करेहि सेन्तिकम्म' ति ।
तं मुणसु सन्तिकम्मं नरस्स सव्वत्थसाहणसमत्थं । जं पयणुयं पि निच्चं परस्स पावं न चिन्तेइ ॥
इहलोए परलोए य सन्तियम्मं अणुत्तरं तस्स ।जह पेच्छइ अप्पाणं तह जो सव्वे सया जीवे ॥ अम्बाए भणियं-पुत्त, परिणामविसेसओ पुण्णपावे, एसा य धम्मसुई। सुण
जस्स न लिप्पइ बुद्धी हन्तूण इमं जगं निरवसेसं । पावेण सो न लिप्पइ पङ्कयकोसो व्व सलिलेणं ॥ मनोमात्रेणापि इह परस्य एकमपि मरणभीरोः । मरण भूतानां कृतं बहुभवमरणोद्भवं भवति ।
य इह परस्य दुःखं करोति स आत्मनो विशेषेण । न प्रमादकृतं कर्म यद् विफलं भवति जीवानाम् ।। यदपि आदिष्टं 'कुरु शान्तिकर्म' इति ।।
तत् शृणु शान्तिकर्म नरस्य सर्वार्थसाधनसमर्थम् । यत् प्रतनुकमपि नित्यं परस्य पापं न चिन्तयति ।।
इहलोके परलोके च शान्तिकर्मानुत्तरं तस्य । यथा पश्यत्यात्मानं तथा यः सर्वान् सदा जीवान् ।। अम्बया भणितम्-पुत्र ! परिणामविशेषतः पुण्यपापे, ९षा च धर्मश्रुतिः । शृणु
यस्य न लिप्यते बुद्धिर्हत्वेदं जगद् निरवशेषम् । पापेन न स लिप्यते पङ्कजकोश इव सलिलेन । १ संतिगम्मं क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org