SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ समराइच चउस्थी भवो ॥२९९॥ ॥२९९॥ RRURKAUNO exo मणमेत्तेण वि इहई परस्त एक्कं पि मरणभीरुस । मरणं भूयाण कयं बहुभवमरणुब्भवं होइ ।। जो इह परस्स दुक्खं करेइ सो अप्पणो विसे सेणं । न पमायकयं कम्मं जं विहलं होइ जीवाणं ।। जंपि आइटें 'करेहि सेन्तिकम्म' ति । तं मुणसु सन्तिकम्मं नरस्स सव्वत्थसाहणसमत्थं । जं पयणुयं पि निच्चं परस्स पावं न चिन्तेइ ॥ इहलोए परलोए य सन्तियम्मं अणुत्तरं तस्स ।जह पेच्छइ अप्पाणं तह जो सव्वे सया जीवे ॥ अम्बाए भणियं-पुत्त, परिणामविसेसओ पुण्णपावे, एसा य धम्मसुई। सुण जस्स न लिप्पइ बुद्धी हन्तूण इमं जगं निरवसेसं । पावेण सो न लिप्पइ पङ्कयकोसो व्व सलिलेणं ॥ मनोमात्रेणापि इह परस्य एकमपि मरणभीरोः । मरण भूतानां कृतं बहुभवमरणोद्भवं भवति । य इह परस्य दुःखं करोति स आत्मनो विशेषेण । न प्रमादकृतं कर्म यद् विफलं भवति जीवानाम् ।। यदपि आदिष्टं 'कुरु शान्तिकर्म' इति ।। तत् शृणु शान्तिकर्म नरस्य सर्वार्थसाधनसमर्थम् । यत् प्रतनुकमपि नित्यं परस्य पापं न चिन्तयति ।। इहलोके परलोके च शान्तिकर्मानुत्तरं तस्य । यथा पश्यत्यात्मानं तथा यः सर्वान् सदा जीवान् ।। अम्बया भणितम्-पुत्र ! परिणामविशेषतः पुण्यपापे, ९षा च धर्मश्रुतिः । शृणु यस्य न लिप्यते बुद्धिर्हत्वेदं जगद् निरवशेषम् । पापेन न स लिप्यते पङ्कजकोश इव सलिलेन । १ संतिगम्मं क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy