SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ समराइच. कहा ॥२९८॥ RESTROGRAMSTERS मए। अम्ब, अज मए रयणी ए चरमजामंमि दिट्ठो सुमिणओ । तं सुणेउ अम्बा । अम्बाए भणियं-कहेहि पुत्त ! कैरिसो त्ति । तओ || चउत्यो मए भणियं । अहं खु किल गुणहरकुमारस्स रज्जं दाऊण कयसिरतुण्डमुण्डणो सयलसङ्गचाई समणगो संवुत्तो, धवलहरोवरिसंठिओ भवो य पडिओ। तओ विउद्धो ससज्झसो ति। तो अप्पसत्थसुविणयं सोऊण सुविणयत्थकोवियाए भयसंभन्तथरहरेन्तहिर्ययाए वामपाएण महिमण्डलं अक्कमिऊग थुथुक्कयसणाहं जंपियं अम्बाए । पुत्त, पडिहयं ते अमङ्गलं, चिरं जीव, निरुवसग्गं च महिं पालेहि । एयस्स ॥२९८॥ वि य पडिघायणनिमित्तं कीरउ इम, कुमारस्स रज्जं दाऊग गिहमि चेव इत्तिरियकालं समणलिङ्गपडिवज्जणं ति । मए भणियंअम्ब, जं तुमं आणवेसि । अम्बाए भणिय-निवडणनिमित्तं च निवाइऊण वेयविहिणा जलथलखहयरे जीवे करेहि कुलदेवयच्चणेणं सन्तिकम्मं ति । तओ मए ठइया कण्णा, भणियं च-अम्ब, कीइस जीवधाएणं सन्तिकम्मं ति ? । अहिंसालक्खणो खु धम्मो । सुण| भणितम्-कथय पुत्र ! कीदृश इति । ततो मया भणितम्-अहं खलु किल गुणधरकुमाराय राज्यं दत्त्वा कृतशिरस्तुण्डमुण्डनः सकल- | सङ्गत्यागी श्रमणः संवृत्तः, धवलगृहोपरिस्थितश्च पतितः । ततो विबुद्धः ससाध्वस इति । ततोऽप्रशस्तस्वप्नं श्रुत्वा स्वप्नार्थको विदया भयसंभ्रान्तकम्पमानहृदयया वामपादेन महीमण्डलमाक्रम्य थूथत्कृतसनाथं जल्पितमम्बया । पुत्र ! प्रतिहतं तवामङ्गलम्, चिरं जीव, निरुपसर्ग च महीं पालय । एतस्यापि च प्रतिघातननिमित्तं क्रियतामिदम्, कुमाराय राज्यं दत्त्वा गृहे एव इत्वरिककालं | श्रमणलिङ्गप्रपदनमिति । मया भणितम्-अम्ब ! यत्त्वमाज्ञापयसि । अम्बया भणितम्-निपतन(निवारण) निमित्तं च निपात्य वेदविधिना जलस्थलखचरान् जीवान् कुरु कुलदेवताऽर्चनेन शान्तिकर्मेति । ततो मया स्थगितौ कौँ, भणितं च-अम्ब ! कीदृशं जीवघातेन शान्तिकर्मेति । अहिंसालक्षणः खलु धर्मः । शृणु-- १ सुविणओ क । २ कीइसोत्ति क-ख ३ सुविणयसत्थ क । ४ हिययं क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy