________________
समराइच
कहा
चउत्थो भवो
॥२९७॥
।।२९७॥
19696
जलपरियणपरिवारिया अम्बा। अब्भुट्टिी सविणयं । पुच्छिओ अहं तीए सरीरकुसलं । निवेइयं मए ईसिं अवणउत्तिमङ्गेण । निसण्णा य सा धवल दुगुल्लोत्थयाए महापीढियाए । तओ मए चिन्तियं । अहो लट्ठयं जायं, जं अम्बा वि एत्थ आगय ति । निवेएमि इमीए निययाहिप्पाय, विनवेमि एयं पवज्जमन्तरेणं । अहवा अञ्चन्तनेहालया अम्बा दुक्खं मे समीहियं संपाडइस्सइ त्ति । दिवो य अकुसलसुमिणओ; तओ आसङ्केमि अम्बाओ एत्थ अन्तरायं । न जुत्तं च इमीए पडिकूलमासे विउं, जओ दुप्पडियाराणि अम्मापिईणि हवन्ति । विरत्तं च मे चित्तं भवपवश्चाओ।न सक्कुणोमि इह चिहिउँ । ता उवाएण विनवेमि, जेण निस्संसयं चेव एसा अणुजाणइ ति । एसो य एत्थुवाओ होउ । तं चेव सुमिणयं तहा साहेमि, जहा तस्स पडिघायणनिमित्तं वेसमेतं पडुच्च अणुजाणिहिइ इत्तरकालिय पबजमम्बा। तओ अहं तहा पब्बइओ चेव होहामि ति चिन्तिऊण सव्वत्थाइयासमक्खं विघ्नता अम्बा ततो धर्मध्यानमनुस्मरत एवातिक्रान्ता रजनी । कृतं प्रभातोचितम् । स्थितोऽस्मि आस्थानिकामण्डपे । आगता मे महत्तरोज्ज्वलपरिजनपरिवारिताऽम्बा । अभ्युत्थितः सविनयम् । पृष्टश्चाहं तय शरीरकुशलम् । निवेदितं मया ईषदवनतोत्तमाङ्गेन । निषण्णा च सा धवलदुकूलास्तृतायां महापीठिकायाम् । ततो मया चिन्तितम्-अहो लष्टं जातं यदम्बाऽपि अत्रागतेति । निवेदयाम्यस्यै निजकाभिप्रायम् । विज्ञपयाम्येतं (स्वप्न) प्रव्रज्यामन्तरेण । अथवाऽत्यन्तस्नेहालुरम्बा दुःखं मे समीहितं संपादयिष्यति ! दृष्टश्वाकुशलस्वप्नः, तत आशङ्के अम्बातोऽत्रान्तरायम् । न युक्तं चास्याः प्रतिकूलमासेवितुम् , यतो दुष्प्रतीकारौ मातापितरौ भवतः । विरक्तं च मे चित्तं भवप्रपञ्चात् । न शक्नोमीह स्थातुम् । तत उपायेन विज्ञपयामि, येन निःसंशयमेव एषाऽनुजानातीति । एष चात्रोपायो भवतु । तमेव स्वप्नं तथा कथयामि यथा तस्य प्रतिघातननिमित्तं वेषमात्र प्रतीत्यानुज्ञास्यति इत्वरकालिका प्रव्रज्यामम्बा । ततोऽहं तथा प्रवजित एव भविष्यामीति चिन्तयित्वा सर्वास्थानिकासमक्षं विज्ञप्ताऽम्बा मया । अम्ब ! अद्य मया रजन्याश्चरमयामे दृष्टः स्वप्नः । तं शृणोत्वम्बा । अम्बया
ॐॐॐॐ
AAS
७५ Jain Education
a
nal
For Private & Personal Use Only
Winelibrary.org