SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ समराइच भवो ||२९६॥ देव, अपरिणओ ताव कुमारगुणहरो, पयापरिरक्खण पि धम्मो चेव ति । तओ मए भणियं-किन याणह तुब्भे, कुलटिई एसा चउत्थो अम्हाणं, जमागए धम्मदए न चिट्ठियव्वं ति । तेहिं भणियं-देवो जाणइ त्ति ॥ अइकन्तो सो दियहो, समागया रयणी । ठिओ अत्याइयामण्डवे । कंचि वेलं गनेऊण गओ वासभवणं । नियत्तदेवीसिणेहभावओ समाज्या मे निदा । रयणीचरिमजाममि दिटो मए सुविणओ। किलाई धवलहरोपरि सिंहासणोपविठ्ठो पडिकूल भासिणीए पाडिओ कहव अभ्याए जसोहरार, पलोट्टमाणो गओ 15॥२९६॥ सत्तमभूमियाए, अणुपलोट्टमाणा अम्बा वि तह चेत्र तिः उद्विऊग कहवि आरूढो मन्दरगिरि । एत्थन्तरंमि विउद्धो । चिन्तियं च मए । दारुणारम्भो विवागसुन्दरो य एस सुमिणओ। ता न याणामो, किं भविस्सइ त्ति ? । अहवा पत्थुयं मए परलोयसाहणं । जं होइ, तं होउ त्ति ॥ तओ धम्मज्झाणमणुसरन्तस्स चेव आइकन्ता रयणी। कयं पभाओचियं । ठिओ म्हि अत्थाइयामण्डवे । आगया मे महल्लुमन्त्रिगृहम् । आगता विमलमतिप्रमुखा महामन्त्रिणः। कथितो मया एतेषां निजाभिप्रायः, न बहुमतस्तेषाम् । भणितं च तैः-देव ! अपरिणतस्तावत् कुमारगुणधरः, प्रजापरिरक्षणमपि धर्म एवेति । ततो मया भणितम्-किं न जानीथ यूयम्, कुलस्थितिरेषाऽस्माकम् , यदागते धर्मदूते न स्थातव्यमिति । तैभणित-देवो जानातीति । अतिक्रान्तः स दिवसः, समागता रजनी । स्थित आस्थानिकामण्डपे । कांचिद् वेलां गमयित्वा गतो वासभवनम् । निवृत्तदेवीस्नेहभावतः समागता मे निद्रा । रजनीचरमयामे दृष्टो मया स्वप्नः । किलाह धवलगृहोपरि सिंहासनोपविष्टः प्रतिकूलभाषिण्या पातितः कथमपि अम्बया यशोधरया, प्रलुठन् गतः सप्तमभूमिका याम् । अनुप्रलुठन्ती अम्बाऽपि तथैवेति, उत्थाय कथमपि आरूढो मन्दरगिरिम् । अत्रान्तरे विबुद्धः । चिन्तितं च मया । दारुणारभो विपाकसुन्दर श्वेष स्वप्नः । ततो न जानीमः किं भविष्यतीति ? । अथवा प्रस्तुतं मया परलोकसाधनम् , यद् भवति तद् भवत्विति । Jain Education Mendlonal For Private & Personal Use Only ww.ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy