SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ समराइच कहा चउत्थ भवो ॥२९५॥ अहे उओ मच्चु ति। अहवा किं इमीए चिन्ताए । ईइसो एस संसारो। अओ चेव पवज्जामो समणतणं ति । एवं जाव सुहपरिणामो कंचि कालं चिट्टामि, ताव आगया देवी । कयं मए पैमुत्तचेड(ट्ठि)यं । णुवन्ना य मम समीवे । ठिया कंचि कालं । पवत्ता चाइयम्मकरणे । अहमवि तमेव सुत्तचेड(ढ)यं अवलम्बिऊण ठिओ कंचि कालं । समालिङ्गिो अहं तीए । मए वि अत्तणो चित्तवियारमदंसयन्तेण पुट्विं व बहु मन्निया । एत्थन्तरंमि पहयाइं पाहाउयतूराई । पढियं कालनिवेयरण । एसा वच्चइ रयणी विमुक्तमकेसिया विवण्णमुही। पाणीयं पित्र दाउं परलोयगयस रस्स ।। पहाया रयणी, कयं गोसकिच्चं । ठिओ म्हि अत्थाइयामण्डवे । कया सविसेसं सामन्तप्पमुहाणमणुजीवीणं पसाग । पविट्ठो मन्तिवरयं । आगया विमलमइप्पमुहा महामन्तिणो । साहिओ मए एतेमि निययाहिप्पाओ, न बहुमओ ते सिं । भणियं च हि । तुम् । अहो महिला नामाभूमि विषलता, अनग्नि चुइलिः (उल्का) अभोजना विसूचिका, अनामको व्याधिः, अवेना मूर्छा, अनुपसर्गा मारिः, अनिगडा गुप्तिः, अरज्जुको पाशः. अहेतुको मृत्युरिति । अथवा किमन या चिन्तया ? ईदृश एष संसारः । अत एव प्रपद्यामहे श्रमणत्वमिति । एवं यावत् शुभपरिणामः कश्चित् कालं तिष्ठामि तावदागता देवी । कृतं मया प्रसुप्तचेष्टितम् । निपन्ना च मम समीपे । स्थिता कंचिरकालम् । प्रवृत्ता चाटुकर्मकरणे । अहमपि तदेव सुप्तचेष्टितमवलम्ब्य स्थितः कश्चित्कालम् । समालिङ्गितोऽहं तया । मयाऽपि आत्मनश्चित्तविकारमदर्शयता पूर्वमिव बहु मता । अत्रान्तरे प्रहतानि प्राभातिकतूर्याणि । पठितं कालनिवेदकेन । एषा व्रजति रजनी विमुक्ततमःकेशिका विवर्णमुखी । पानीयमिव दातुं परलोकगताय सुराय ॥ प्रभाता रजनी, कृतं प्रातःकृत्यम् । स्थितोऽस्मि आस्थानिकामण्डपे । कृता सविशेष सामन्तप्रमुखाणामनुजीविनां प्रसादाः। प्रविष्टो १ पसुत्तचेढयं क RECENTER Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy