SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥२९४॥ 'वामि दुवे विपावे' ति । तओ तं चैव किरणावलीभासुरं जलन्तमित्र पेच्छिऊण इसिं पणट्टम विवेयन्धयारेण । जाया च मे चिन्ता । जेण मए परचक्कगयघडावियारणलालसा नरिन्दकेसरिणो विणिवाइया, सो कहं इमं पुरिससारमेयं देवि च अकज्जायरणवानजीवियं वावामि त्ति ? । अन्नं च-वीसत्थं जंपियमिमीए कीलियं च आ बालभावाओ, भुत्ता सिणेहसारं, जणिओ अप्पाणयतुल्लो पुत्तो । ता किं एइणा । अधि य-अविवेयबहुला चेव इत्थिया होइ। उज्जओ य अहं सामण्णपडिवत्तीए। एवं च गुणहर कुमारस्स वाघवभावेण पत्यविधाओ त्ति । अहो मे असरिसववसाओ ति विलिएण तक्खणं चेव समाणियं मण्डलग्गं, विरतं च मे चित्तं देवी । उव धम्मसाओ । गओ वासहरं, णुवन्नो सयणिज्जे, पवत्तो चिन्तिउं । अहो महिलिया नाम अभूमी विलया, अग्गी चुली, अभोणा विसूइया, अणामिया वाही, अवेयणा मुच्छा, अणुनसम्मा पारी, अणिया गोती, अरज्जुओ पासो, लत्तारकं वदनम् । एतं च वातायनप्रविष्टचन्द्रालोकभासितं व्यतिकरमवगत्या विवेकपवनसंधुक्षितः प्रज्वलितो मे मनसि कोपानलः । कर्षितं च तमालहलनीलं मण्डलाम् । चिन्तितं च ' व्यापदयामि एतौ द्वावपि पापौ' इति । ततस्तमेव किरणावलिभासुरं ज्वलन्तमिव प्रेक्ष्येषत् प्रनष्टमविवेकान्वकारेण । जाता च मम चिन्ता - येन मया परचक्रगजघटाविदारणलालसा नरेन्द्रकेसरिणो विनिपातिताः, कथमिमं पुरुषसारमेयं देवीं चाकार्याचरणव्यापन्नशीलजीवितां व्यापादयामीति ? । अन्यञ्च - विश्वस्तं जल्पितमनया, क्रीडितं चाबालभावात्, भुक्ता स्नेहसारम् जनित आत्मतुल्यः पुत्रः । ततः किमेतेन ? । अपि च अविवेकबहुलैव स्त्री भवति । उद्यतश्चाहं श्रामण्यप्रतिपत्त्या । एवं च गुणधरकुमारस्यापि लाघवभावेन प्रस्तुतविधान इति । अहो ! ममासदृशव्यवसाय इति व्यलीकेन तत्क्षणमेव समानीतं (कोशे निक्षिप्तं मण्डलाग्रम् । विरक्तं च मे चित्तं देव्याः । उपस्थितो धर्मव्यवसाय: । गतो वासगृहम्, निपन्नो (सुप्तः) शयनीये, प्रवृत्तश्चिन्ति - १ बालभावओ क । २ सर्वेयणा ख । Jain Education anal For Private & Personal Use Only चउत्थ भवो ॥२९४ nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy