SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ समराइच कहा ॥२९३॥ पासायवालस्स खुज्जयस्स समीवं । उढविओ तीए खुजओ। तओ मए चिन्तियं-हद्धी एयस्स साहिऊण जहासमोहियं करिस्सइ ति । चिउत्थो एत्यन्तरंमि घुम्मन्तलोयणेणं भणियं खुज एणं-कीस तुमं अज्ज एत्तियाओ वेलाओ ति ?। तो मए चिन्तियं-हा किमेयं अजत्ति भवो संलबइ ?। अहवा अणुचियागमणा इमाए वेलाए देवी, अओ एवं मन्तियं ति । होउ, पडिवयणं सुणेमि । तओ देवीए भणियं-अज्ज खु विसमधाउओ चिराओ पसुत्तो राया, अओ एस कालक्खेवो ति। तो मए चिन्तियं-हा किमेयं ? । एत्यन्तरंमि कढिणहत्थेण तेण गहिया अगरुधृमामोयगभिणे केसहत्थे देवी । तओ पाडिया तेण समयं देवी । सिकारमणहरं च तस्स य मभं च मयणकोवाणलसंधुकर्ण वियम्भियं तीए सह मोहचेट्ठियं । आलिङ्गिया तेण, चुम्बियं च से चलन्ततारयं बयणं । एयं च वायायणपविठ्ठचन्दालोयभासियं बइयरमवयच्छि ऊण अविवेयपवणसंधुविकओ पन्जलिओ मे मणम्मि कोवाणलो । कड़ियं च तमालदलनीलं मण्डलम्गं । चिन्तियं च द्वारं निर्गता वासगृहात् । ततो मया चिन्तितम्-किं पुनरेषाऽवेलाथामदत्तद्वारं निर्गतेति ?। नूनं मम भाविवियोगकातरा देहत्याग व्यवसास्यतीति । ततोऽहं गृहीत्वाऽसिवरं निर्गतरतस्याः पृष्ठतः । गता च सा प्रासादपालस्य कुन्जकस्य समीपम् । उत्थापितस्तया कुब्जकः । ततो मया चिन्तितम्-हा धिक्, एतस्य कथयित्वा यथासमीहितं करिष्यतीति । अत्रान्तरे घूर्णद्लोचनेन भणितं कुब्जकेन-कस्मात् त्वमद्य एतावत्यां वेलायाम् ? ततो मया चिन्तितम्-हा ! किमेतद् 'अद्य' इति संलपति । अथवाऽनुचितगमनाऽस्यां वेला देवी, अत एवं मन्त्रितम् । भवतु, प्रतिवचनं शृणोमि ? ततो देव्या भणितम्-अद्य खलु विषमधातुकश्चिरात् प्रसुप्तो राजा, अत एव कालक्षेप इति । ततो मया चिन्तितम्-हा ! किमेतत् ? अत्रान्तरे कठिनहरतेन तेन गृहीताऽगुरुधूमामोदगर्भिते केशहस्ते देवी । ततो पातिता तेन समदं देवी। सित्कारमनोहरं च तस्य च मम च मानकोपानलसंवृक्षगं विजम्भितं तया सह मोहचेष्टितम् । आलिङ्गिता तेन, चुम्बितं च तस्याश्च १ ०धायवो ख । २ हा ! निस्संदेहकजंति व। ३ केसकलावे ख । ४ घडिया तेणं समं क। Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy