________________
समराइच्च
कहा
॥२९२॥
[] हर डिग्र्ह उल्लम्बियसुरहिकुसुमदामनियरं कणयमयम हम हेन्त धूवघडियाउले पज्जलिय विइत्तधूमवत्तिनिवहं चडलकलहंसपारावयमिहुणसोहियं विरइयकप्पूरवीडयसणाहतम्बोल पडलयं वट्टियविलेवणपुण्ण विविश्वायायणनिमियमणिवयं सुरहिपडवासभरियमोह रोवणीय कणयकच्चोलं तप्पियवरवारुणी सुरहिकुसुमसंपाइयमयणपूयं रईए विव सपरिवाराए नयणावलीए समद्धा सियं वा स गेहंति । aashee | कंचि कालं गमेऊण निग्गओ देवीपरियणो । येववेलाए पमुत्ता देवी । अहं च विसमुहविमुहियचित्तोवि नेहाणुओ 'देवी परिचया, एदहमेतं एत्थ दुकरं 'ति चिन्तयन्तो चिट्ठामि, जाव सा देवी 'पसुतो नरवई' त्ति मम्नमाणा मोत्तृण पल्लङ्क
कोमलं । सङ्का य उग्घाडिऊण दुबारं निग्गया वासगेहाओ । तओ मए चिन्तियं किं पुण एसा अवेलाए अन्नदुवारं निग्गयति । नूणं मम भाविविओयकायरा देहच्चायं ववसिस्सह त्ति । तओ अहं घेत्तूण असिवरं निग्गओ तीए पिट्ठओ। गया या उज्ज्वलविचित्रत्रस्त्रविरचितवितानकम् जरठविद्रुमाताम्रघटितपल्यङ्कनाथम्, आस्तृतप्रवर तूलीवितीर्णगण्डोपधानकम्, विमलकलधौमयोपनीतमनोहरपतद्ग्रहम्, उल्लम्बितसुरभिकुसुमदामनिकरम् कनकमयमघमघायमान ( प्रसरद्) धूपघटिकाकुलम्, प्रज्वलितविचित्रधूमव र्तिनिवहम् चटुलकलहंसपारापतमिथुन शोभितम्, विरचितकर्पूरवीटकसनाथताम्बूलपटलकम्, वर्तितविलेपनपूर्णविविधवातायनन्यस्तवृत्तम् (वृत्तभाजनम्), सुरभिपटवासभृतमनोहोपनीतक नककच्चोलम्, तत्पीतवरवारुणीमुरभिकुसुमसंपादितमदनपूजम्, रत्येव सपरिवारया नयनावल्या समध्यासितं वासगेहमिति । उपविष्टः पल्यङ्के । कंचित्कालं गमयित्वा निर्गतो देवी परिजनः । स्तोकवेलायां प्रसुप्ता देवी । अहं च विषयसुखविमुखितचितोऽपि स्नेहानुरागतो 'देवी परित्यक्तव्या, एतावन्मात्रमत्र दुष्करम्' इति चिन्तयन् तिष्ठामि, यावत् सा देवी 'प्रसुप्तो नरपति:' इति मन्यमाना मुक्त्वा पल्यङ्कमवतीर्णा कुट्टिमतलम् । सशङ्का चोद्घाटय १ अदिन्न० ख
Jain Education International
For Private & Personal Use Only
चउत्थो भवो
॥२९२॥
www.jainelibrary.org.