SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ चउत्यो समराइच कहा भवो ॥२९॥ ॥२९॥ चित्तणुयया, अहो छन्दाणुवत्तणं, अहो समसहदक्खया, अहो ऐगसहावत्तणं ति ॥ एत्थन्तरंमि निवेइओ मे कालो मङ्गलपाढएहिं । पढियं च तेहिं । आसाइऊण उययं कमेण परियट्टिऊण य पयावं । उज्जोविऊण भुवणं अत्यमइ दिवायरो एण्हिं ॥ तो मए चिन्तियं-धिरत्यु जीवलोयस्स एयस्स वि दिणयरस्स एगदिवसंमि चेव एत्तिया अवत्थ ति। तो अहं अत्याइयामण्डवंमि कंचि कालं गमेऊण मियङ्कजोण्हापसाहियभुवणभवणे उद्दामकामिणीयणवियम्भियमयणपसरे य पोसे गो विइण्णमणिरयणमङ्गलपदीवसणाहं कुट्टिमविमुक्कवरसुरहिकुसुमपयरं बहलकत्थूरियाविलितविमलमणिभित्तिं पवरदेवंगवत्थवोक्खारियकयखम्भं उज्जलविचित्तवत्थविरइयवियाणयं जरदविदमायम्बघडियपल्लङ्कसणाई अत्थुरियापवरतूलीविइण्णगण्डोवहाणयं विमलकलधोयमओवमया चिन्तितम्-अहो ! निर्भरानुरागता ममोपरि देव्याः, अहो ! महार्थत्वम् , अहो ! विवेकः, अहो ! चित्तानुगता, अहो! छन्दोऽनुवर्तनम्, अहो! समसुखदुःखता, अहो ! एकस्वभावत्वमिति । अत्रान्तरे निवेदितो मे कालो मङ्गलपाठकैः । पठितं च तैः आस्वाद्यो क्रमेण परिवर्त्य च प्रतापम् । उद्द्योत्य भुवनमस्तमेति दिवाकर इदानीम् ।। ततो मया चिन्तितम्-धिगस्तु जीवलोकम् , एतस्यापि दिनकरस्य एकदिवसे एव एतावत्यवस्थेति । ततोऽहमास्थानिकामण्डपे । कश्चित् कालं गमयित्वा मृगाङ्कज्योत्स्नाप्रसाधितभुवनभवने उद्दामकामिनीजनविजृम्भितमदनप्रसरे च प्रदोषे गतो विकीर्णमणिरत्नमङ्गलप्रदीपसनाथं कुट्टिमविमुक्तवरसुरभिकुसुमप्रकरं बहलकस्तूरिकाविमलमणिभित्तिम्, प्रवरदेवाङ्ग (देवदूष्य) बनविभूषितकनकस्तम्भम् , १ एगसारत्तणं क । २ बोक्खारिव (दे.) विभूषितः । ___ JainEducatioiRI For Private & Personal Use Only Collainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy