SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥२९०॥ निवेइओ य मे सारसियाभिहाणाए नयणावलीचेडियाए । तओ समुप्पन्नो मे निव्वेओ । चिन्तियं मए । अहो चञ्चलया जीवलोयस, अहो परिणामो पोग्गलाणं, अहो असारं मणुयत्तणं, अहो पहवइ महामोहो । अवि य अणुदियहं वच्चन्ताणिमाइ कह किं जणो न लक्खेइ । जीयस्स जोव्वणस्स य दियहनि साखण्डखण्डाई || दियहनिसाघडिमालं आउयसलिलं जणस्स घेतूण | चन्दाइच्चबइल्ला कालरहट्टं भमाडेन्ति ॥ 1 झी आउयसलिले परिसुसन्तंमि देहसस्संमि । नत्थि हु कोवि उवाओ तह वि जणो पावमायरइ || अलं ता मे पमाणं । पवज्जामो पुव्व पुरिस सेवियं समणत्तणं । साहिओ निययाहिप्पाओ नयणावलीए । भणियं च तीएअज्जउत्त, जं वो रोय त्ति । न खलु अहं अज्जउत्तस्स पडिकूलयारिणी; अवि य 'जं तुमं पव्वज्जिहिसि, अहं पितं चैव' त्ि निवेइयं चैव अज्जउत्तस्स । तओ मए चिन्तियं । अहो निव्भराणुरायया ममोवरि देवीए, अहो महत्थत्तणं, अहो विवेगो, अहो काभिधानया नयनावलिचेटिकया । ततः समुत्पन्नो मम निर्वेदः । चिन्तितं च मया - अहो ! चञ्चलता जीवलोकस्य, अहो ! परिणामः पुद्गलानाम्, अहो ! असारं मनुजत्वम्, अहो ! प्रभवति महामोहः । अपि च अनुदिवस त्रजन्ति इमानि कथय किं जनो न लक्षयति । जीवितस्य यौवनस्य च दिवसनिशाखण्डखण्डानि ॥ दिवसनिशाघटीमालमालमायुः सलिलं जनस्य गृहीत्वा । चन्द्रादित्यबलीवर्दों कालारह भ्रामयतः ॥ क्षीणे आयुःसलिले परिशुष्यति देहसस्ये । नास्ति खलु कोऽप्युपायः तथापि जनः पापमाचरति || अलं ततो मम प्रमादेन, प्रपद्यामहे पूर्वपुरुषसेवितं श्रमणत्वम् । कथितो निजकाभिप्रायो नयनावल्यै । भणितं च तया - आर्यपुत्र ! यत् तुभ्यं रोचते, न खल्बमार्थपुत्रस्य प्रतिकूलकारिणी, अपि च यत्त्वं प्रत्रजिष्यसि, अहमपि च तदेवेति निवेदितमेवार्यपुत्रस्य । ततो Jain Education International For Private & Personal Use Only चउत्थो भवो ॥२९०॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy