________________
समराइच्चकहा
॥२९०॥
निवेइओ य मे सारसियाभिहाणाए नयणावलीचेडियाए । तओ समुप्पन्नो मे निव्वेओ । चिन्तियं मए । अहो चञ्चलया जीवलोयस, अहो परिणामो पोग्गलाणं, अहो असारं मणुयत्तणं, अहो पहवइ महामोहो । अवि य
अणुदियहं वच्चन्ताणिमाइ कह किं जणो न लक्खेइ । जीयस्स जोव्वणस्स य दियहनि साखण्डखण्डाई || दियहनिसाघडिमालं आउयसलिलं जणस्स घेतूण | चन्दाइच्चबइल्ला कालरहट्टं भमाडेन्ति ॥
1
झी आउयसलिले परिसुसन्तंमि देहसस्संमि । नत्थि हु कोवि उवाओ तह वि जणो पावमायरइ || अलं ता मे पमाणं । पवज्जामो पुव्व पुरिस सेवियं समणत्तणं । साहिओ निययाहिप्पाओ नयणावलीए । भणियं च तीएअज्जउत्त, जं वो रोय त्ति । न खलु अहं अज्जउत्तस्स पडिकूलयारिणी; अवि य 'जं तुमं पव्वज्जिहिसि, अहं पितं चैव' त्ि निवेइयं चैव अज्जउत्तस्स । तओ मए चिन्तियं । अहो निव्भराणुरायया ममोवरि देवीए, अहो महत्थत्तणं, अहो विवेगो, अहो काभिधानया नयनावलिचेटिकया । ततः समुत्पन्नो मम निर्वेदः । चिन्तितं च मया - अहो ! चञ्चलता जीवलोकस्य, अहो ! परिणामः पुद्गलानाम्, अहो ! असारं मनुजत्वम्, अहो ! प्रभवति महामोहः । अपि च
अनुदिवस त्रजन्ति इमानि कथय किं जनो न लक्षयति । जीवितस्य यौवनस्य च दिवसनिशाखण्डखण्डानि ॥ दिवसनिशाघटीमालमालमायुः सलिलं जनस्य गृहीत्वा । चन्द्रादित्यबलीवर्दों कालारह भ्रामयतः ॥
क्षीणे आयुःसलिले परिशुष्यति देहसस्ये । नास्ति खलु कोऽप्युपायः तथापि जनः पापमाचरति ||
अलं ततो मम प्रमादेन, प्रपद्यामहे पूर्वपुरुषसेवितं श्रमणत्वम् । कथितो निजकाभिप्रायो नयनावल्यै । भणितं च तया - आर्यपुत्र ! यत् तुभ्यं रोचते, न खल्बमार्थपुत्रस्य प्रतिकूलकारिणी, अपि च यत्त्वं प्रत्रजिष्यसि, अहमपि च तदेवेति निवेदितमेवार्यपुत्रस्य । ततो
Jain Education International
For Private & Personal Use Only
चउत्थो
भवो
॥२९०॥
www.jainelibrary.org