________________
समराइच
कहा
चउत्यो
भवो
॥२८९॥
॥२८९॥
भणियं-एगन्तनिव्वे यकुलहराओ संसाराओ वि अवरं निव्वेयकारणं ति?। धणेण भणियं-भयवं, सयलजणसाहारणो खु एस संसारो; अओ विसेसकारणं पुच्छामि । जसोहरेण भणियं-विसेसो वि सामन्नमज्झगओ चेव, तहावि निययमेव चरियं मे निव्वेयकारणं ति। धणेण भणियं-करेउ भयवं अणुग्गह, कहेउ अम्हाणं पि निव्वेयकारणं निययचरियं ति । तओ जसोहरेण 'कल्लाणागिई पसन्तरूवो य एसो कयाइ निव्वेयमुवगच्छई' ति चिन्तिऊण भणियं । सोम ! जइ एवं, ता सुण । ___ अत्थि इहेव वासे विसाला नाम नयरी । तत्थ अमरदत्तो नाम नरवई होत्था । इओ य अतीयनवमभवंमि तस्स पुत्तो सुरिन्ददत्तो नाम अहमासि त्ति । जणणी य मे जसोहरा, भज्जा य नयणावलि त्ति । ताओ य मे रज्जं दाऊण पवन्नो समणत्तणं । अहमवि संपत्तसम्मत्तो नयणावली नेहमोहियमणो रजसणाहं विसयसुहमणुहवन्तो चिट्ठामि, जाव आगओ मे पलियच्छलेण धम्मदओ। पुनस्ते निर्वेदकारणम् , येन त्वं रूपीव पश्चबाणो विषयसुखमपहस्तयित्वा प्रव्रज्यां प्रपन्नोऽसि ? यशोधरेण भणितम्-एकान्तनिवेदकुल| गृहात् संसारादपि अपरं निर्वेदकारणमिति ? धनेन भणितम्-भगवन् ! सकलजनसाधारणः खल्वेष संसारः अतो विशेषकारण पृच्छामि । यशोधरेण भणितम्-विशेषोऽपि सामान्यमध्यगत एव, तथापि निजकमेव चरितं मम निर्वेदकारणमिति । धनेन भणितम्करोतु भगवान् अनुग्रहम् , कथयतु अस्माकमपि निवेदकारणं निजकचरितमिति । ततो यशोधरेण 'कल्याणाकृतिः प्रशान्तरूपश्चैष कदाचिद् निर्वेदमुपगच्छति' इति चिन्तयित्वा भणितम् । सौम्य ! यद्येवं ततः शृणु। ____ अस्ति इहैव वर्षे विशाला नाम नगरी । तत्रामरदत्तो नाम नरपतिरभूत् । इतश्चातीतनवमभवे तस्य पुत्रः सुरेन्द्रदत्तो नामाहमासमिति । जननी च मम यशोधरा, भार्या च नयनावलिरिति । तातश्च मे राज्यं दत्त्वा प्रपन्नः श्रमणत्वम् । अहमपि संप्राप्तसम्यक्त्वो | नयनावलिस्नेहमोहितमना राज्यसनाथं विषयसुखमनुभवन् तिष्ठामि । यावदागतो मे पलितच्छलेन धर्मदूतः । निवेदितश्च मह्यं सारसि
सम०२५
७३
Jain Education
A
n
al
For Private & Personal use only
Ninelibrary.org