________________
समराइच्चकहा
| २८८ ॥
Jain Education
तओ कया से गुरूहिं धणदेवमहिमा । निग्गओ घणो सह निद्धमित्तेहिं । पूजिओ जक्खो, कया अस्थिजणपडिवती । गओ य तरसमए तयासन्नं चैव सिद्धत्थं नाम उज्जाणं । दिट्ठो य तत्थ असोयपायवतलगओ इरियाइपञ्चसमिइओ मणवयकाय गुत्तो गुतिन्दिओ गुत्तम्भयारी अममो अकिञ्चणो छिन्नगन्थो निवलेवो, किं बहुणा, अट्ठारससीलङ्गसहस्सधारी अणेयसाहुपरियओ जसोहरो नाम कोसलाविस विणयंधरस्स पुत्तो समणसीहो ति । तं च दट्ठूण समुप्पन्नो से पमोओ, वियम्भिओ धम्मववसाओ । चिन्तियं च णेणं । अहो से रूवं, अहो चरियं, अहो से दित्ती, अहो सोमया, अहो से पुरिसयारो, अहो महवं; अहो से लायण्णं, अहो विसयनिष्पिवासया; अहो से जोन्वणं अहो अणङ्गविजओ ति । ता धन्नो खु एसो दट्ठव्वो पज्जुवासणिज्जो य । गओ तस्स समीवं । वन्दिओ णेण भयवं जसोहरो सेससाहुणो य। दिन्नो से गुरुणा धम्मलाहो सेससाहूहि य । उवविट्ठो गुरुपायमूले । भणियं च तेणं- भयवं, किं पुण ते निव्वेयकारणं, जेण तुमं रूवि व्व पञ्चवाणो विषयसुहमवहत्थिऊण पव्वज्जं पवन्नो सि ? । जसोहरेण
ततः कृता तस्य गुरुभ्यां धनदेवमहिमा । निर्गतो धनो सह स्निग्धमित्रः । पूजितो यक्षः कृताऽर्थिजनप्रतिप्रतिः । गतश्च भुक्तोत्तरसमये तदासन्नमेव सिद्धार्थ नामोद्यानम् । दृष्टश्च तत्राशोकपादपतलगत ईर्यादिपञ्चसमितिको मनोवचः कायगुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी अममोsकिचनछिन्नग्रन्थो निरुपलेपः - किं बहुना, अष्टादशशीलाङ्गसहस्रवारी, अनेकसाधुपरिगतो यशोधरो नाम कोशलाधीपस्य विनयन्धरस्य पुत्रः श्रमणसिंह इति । तं च दृष्ट्वा समुत्पन्नस्तस्य प्रमोदः विजृम्भितो धर्मव्यवसायः । चिन्तितं च तेन - अहो ! अस्य रूपम्, अहो ! चरितम्, अहो ! अस्य दीप्तिः, अहो ! सौम्यता, अहो ! अस्य पुरुषकारः, अहो ! मार्दवम्, अहो ! अस्य लावण्यम्, अहो ! विषयनिष्पिपासता, अहो ! अस्य यौवनम् अहो ! अनङ्गविजय इति । ततो धन्यः खल्वेप द्रष्टव्यः पर्युपासनीयश्च । गतस्तस्य समीपम् । वन्दितस्तेन भगवान् यशोधरः शेषसाधवश्च । दत्तस्तस्मै गुरुणा धर्मलाभः शेषसाधुभिश्च । उपविष्टो गुरुपादमूले । भणितं च तेन - किं
For Private & Personal Use Only
चउत्थो
भवो
॥२८८॥
inelibrary.org