________________
समराइच्च
कहा
॥२८७॥
गवेसेणेव पेसिओ सुसम्प्रणयरं धगो त्ति ।
पत्तो कालकमेणं, विश्नाओ जणेण । परितुट्टो से गुरुजणो, निग्गओ पचोणि । दिट्ठो य जणणिजणएहिं निवडिओ चल तेसिं, अभिणन्दिओ जणणि जणएहिं । कया सव्वाययणेसु पूया, दिन्नं महादाणं, पवेसिओ नरिन्देण सम्माणिऊण महया विभूईए । कयं च गुरुर्हि महोच्छवभूयं वद्धावणयं ति । पइरिक्के पुच्छिओ घणसिरिवृत्तन्तं जणणिजणएहिं । साहिओ तेण । विम्हिया जणणिजगया । भणियो य तेहिं-वच्छ, अलं तीए । अणुचिया खु सा पावकम्मा भवओ । न रेहइ कप्पपायवे कविकच्छुवल्लि त्ति । ता अन्नं ते समाणरुवकुलविहवसहावं दारियं गवेसामो । न तए एत्थ संतप्पियव्वं । न मुच्चई ससी जोन्हाए ति । तेण भणियं को एत्थ अवसरो संतावस्स; ईइसो खलु संसारसहावो ति । तेहिं भणियं - साहु साहु, महापुरिसो खु तुमं । ता किं एत्थ अवरं भणीयति ॥ यदिनेषु कृत्वा अतिमहान्तं सार्थं भृत्वा विचित्रभाण्डं दत्त्वा नानामणिरत्नसारमनमाभरणमुचितवाणिजकवेशेणैव प्रेषितः सुशर्म नगरं धन इति ।
प्राप्तः कालक्रमेण, विज्ञातो जनेन । परितुष्टस्तस्य गुरुजनो, निर्गतः संमुखम् । दृष्टश्च जननीजनकाभ्याम् । निपतितश्चरणेषु तयोः । अभिनन्दतो जननीजनकाभ्याम् । कृता सर्वायतनेषु पूजा, दत्तं महादानम्, प्रवेशितो नरेन्द्रेण सन्मान्य महत्या विभूत्या । कृतं च गुरुभिमहोत्सवभूतं वर्धापनकमिति । प्रतिरिक्ते पृष्टो धनश्रीवृत्तान्तं जननीजनकाभ्याम् । कथितस्तेन । विस्मितौ जननीजनकौ । भणितश्च ताभ्याम्वत्स ! अलं तथा । अनुचिता खलु सा पापकर्मा भवतः । न राजते कल्पपादपे कपिकच्छुवह्निरिति । ततोऽन्यां तव समानरूपकुलविभवस्वभावां दारिकां गवेषयावः । न त्वयाऽत्र संतपितव्यम् । न मुच्यते शशी ज्योत्स्नाया इति । तेन भणितम् - कोऽत्रावसरः संतापस्य, ईदृशः खलु संसारस्वभाव इति । तैर्भणितम् - साधु साधु महापुरुषः खलु त्वम् । ततः किमत्रापरं भण्यते इति ।
Jain Education International
For Private & Personal Use Only
चउत्थो भवो
| ॥२८७॥
www.jainelibrary.org