SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ चउत्थो भवो ॥२८६॥ समराइच्च तरुवराओ, पयट्टो सावत्थि, संपत्तो वसिमं ॥ कहा इओ य गया ते पुरिसा सावस्थि । निवेइओ वुत्तन्तो नरवइस्स । कुविओ तेसिं राया । अहो अबुद्धिया तुम्हे, जं तहाविहं पुरिसरयणं तहा एगागिणं मोत्तूणमागय त्ति । ता एस भे दण्डो; तं चेव अगिहिऊण न तुम्भेहिं सावत्थि पइसियव्वं ति । ॥२८६॥ भणिऊण निच्छूढा नयरीओ। लग्गा धणं गवेसिउं । दिट्ठो य ते हि पिय पेलगाभिहाणे सनिवेसे सत्यवाहपुत्तो। साहिओ णेहि वुत्तन्तो इमस्स, इमेण वि य तेसि । तओ कइवयदियहे हिं पत्तो सावत्थि । दिट्ठो नरवई, परितुद्वो हियएण, साहिओ वुत्तन्तो नरवइस्स । देव, इमिणा पयारेण लद्धा रयणावली दंसिया य । विम्हिओ राया । 'अहो विचित्तया कज्जपरिणईणं' ति चिन्तिऊण भणियं च तेण । भद्द, तुह चेव मए एसा संपाडिय त्ति, न कायव्यो मे पणयभनो । अहवा साहारणं चेव ते एयं रज्जं पि, किं संपाडीया त्ति ? । तओ अइक्वन्तेसु कइवयदिणेसु काऊण महामहन्तं सत्थं भरिऊण विचित्तभण्डस्स दाऊण नाणामणिरयणसारमणग्धेयमाहरणं उचियवाणि- | अतिक्रान्तं गजयूयम् । अवती स्तरुवरात् । प्रवृत्तः श्रावस्तीम् । संप्राप्तो वसतिम् । इतश्च गतास्ते पुरुषाः श्रावस्तीम् । निवेदितो वृत्तान्तो नरपतये । कुपितस्तेभ्यो राजा । अहो! अबुद्धिका यूयम् , यत् तथाविधं पुरुषरत्नं तथैकाकिनं मुक्त्वाऽऽगता इति । तत एष युष्माकं दण्डः, तमेवागृहीत्वा न युष्माभिः श्रावस्ती प्रवेष्टव्यमिति भणित्वा निःक्षिप्ता (निष्कासिताः) नगरीतः । लग्ना धनं गवेषयितुम् । दृष्टश्च तैः, प्रियमेलकाभिधाने सन्निवेशे सार्थवाहपुत्रः । कश्चितस्तवृत्तान्तोऽस्मै अनेनाऽपि च तेभ्यः । ततः कतिपयदिवसः प्राप्तः श्रावस्तीम् । दृष्टो नरपतिः, परितुष्टो हृदयेन । कथितो वृत्तान्तो नरपतये । देव ! अनेन प्रकारेण लब्धा रत्नावली, दर्शिता च । विस्मितो राजा । 'अहो विचित्रता कार्यपरिणतीनाम्' इति चिन्तयित्वा भणितं च तेन । भद्र ! तवैव है P मयैषा संपादितेति न कर्तव्यो मे प्रणयभङ्गः । अथवा साधारणमेव तवैतद् राज्यमपि, किं संपाद्यते इति । ततोऽतिक्रान्तेषु कतिप-5 ॐॐॐॐॐॐॐECE GREAUCRECHALASA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy