SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । ।।५८७।। समक्खमेव अहिमन्तिऊण पउत्ताई ओसहाई, ठहओ धवलपडणं, सुमरिया माइद्वाणविज्जा, देवसत्तीए कोलाहली कओ ऐसो । त माऊण अकन्दभेरवे, लोहाविऊण महियलंमि, भञ्जाविऊण अङ्गमङ्गाई गमिउं विचित्तमोहे जम्बालकलमलभो अइभीसणो रूवेणं असोभासी [सणपन्थाओ पुट्ठो किं पुण दंसणस्स] दुरहिगन्धिणा देहेण नियरूवसरिसठुत्तरवाहिसय परिवारिओ विवागRoari for पावकम्मस्स निप्फेडिओ से मुत्तिमन्तो चेव मायावाहि त्ति । दिट्ठो य लोएणं । तओ विहिओ लोओ । कओ णेण कोलाहल | अहो महाणुभावया सवरवेज्जस्स, अउच्चवेज्जमग्गेण अदिपुण्वेण अम्हारिसेहिं निप्फेडियो मुत्तिमन्तो. चैत्र वाहिति । अहो अच्छरियं; पण अरहदत्तो वाहिविगमेण समागया से निद्दा येववेलाए पडिवोहिओ सबरवेज्जेणं । भणिओ य णेणं । भद्द, पेच्छपणचयं महापात्रकम्मवाहिं । ता तहा करेज्जासि, न उणो जहा इमेणं घेप्पसि ति । दियो अरहदत्तेणं । विहिओ एसो । जायं से भयं । भणिओ य सवर वेज्जेणं । भद्द, मोयाविओ ताव तुमं मए इमाओ पावकम्मत्राहि किलेसाओ, पाविओ आरोग्गमुदेकदेसं । अओ देवशक्त्या कोलाहली कृत एषः । ततो मोचयित्वाssकन्दभैरवान् लोटयित्वा महीतले भज्जयित्वाऽङ्गाङ्गानि गमयित्वा विचित्रमोहान् (जम्बालकलमलओ दे.) दुर्गन्धी अतिभीषणो रूपेण अश्रोतव्यभाषी [ श्रवणपथस्यापि च स्पृष्टः किं पुनर्दर्शनस्य ] दुरभिगन्धिना देहेन निजरूपसदृशाष्टोत्तरव्याधिशतपरिवृतो विपाकसर्वस्वमिव पापकर्मणो निष्पेटितस्तस्य मूर्तिमानिव मायाव्याधिरिति । दृव लोकेन । ततो विस्मितो लोकः । कृतोऽनेन कोलाहलः । अहो महानुभावता शवश्वैद्यस्य, अपूर्ववैद्यमार्गेण अदृष्टपूर्वेणास्मादृशैर्निष्फेटितो मूर्तिमा नेत्र व्याधिरिति । अहो आश्चर्यम् । प्रगुणोऽर्हद्दत्तः, व्याधिविगमेन समागता तस्य निद्रा । स्तोकवेलायां प्रतिबोधितः शबरवैद्येन । भणितवान-भद्र ! प्रेrस्व आत्मनश्चैव महापापकर्मव्याधिम् । ततस्तथा कुर्याः, न पुनर्यथाऽनेन गृह्यसे इति । दृष्टोऽर्हदत्तेन । विस्मित १ - मवङ्गाई क Jain Education International For Private & Personal Use Only छो भवो । ॥५८७ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy