SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ मराइच्च कहा । |५८८|| 1 पर मद्दण संयमव तहा कायव्य, जहा सयलपावकम्मवाहावगमा हाई, ताब्वगम य सपाज्जस्सइ त जम्मजरामरणावराध्य एगन्तानप्पच्चवार्य आसंसारमेपत्तपुव्वं आरोग्गमुहं ति । अहं पि गहिओ चेत्र इमिणा पावकम्मवाहिणा; अवणीया य भवओ विय काइ मत्ता इमस्स मए, सेसावणयणत्थं च 'अजोगो उत्तिमोवायरस' त्ति पयट्टो इमिणा पयारेणं । ता तुमं पि उत्तमोवायं वा पडिवज्ज एयं वा मज्झ सन्तियं चेट्ठियं ति । लोएण भणियं । 'को उँण एत्थ उत्तमोवाओं । सबरवेज्जेण भणियं । जिणसासणंमि पव्वज्जापवज्जणं । तत्थ खलु पडिवन्नाए पव्वज्जाए परिवालिज्जमाणीए जैहाविहिन संभवइ एस वाही, सिग्घमेव य अवेइ अवसेसं ति । ईइसा य मज्झ जाई, जेण न होइ सा इमीए सयलदुक्ख से लवज्जासणी महापव्वज्जा । तुमं पुण भद्द उत्तमजाइगुणओ जोग्गो इमीए महापव्वज्जाए। ता एयं वा गेण्ड, गहियगोणत्तओ मए वा सह विहरसु त्ति । लोएण भणियं । भो सुन्दरमिमं तुज्झ भाया वि पव्वइओ चेव, ता एवं एषः । जातं तस्य भयम् । भणितश्च शबरवैद्येन । भद्र ! मोचितस्तावत् त्वं मयाऽस्मात् पापकर्मव्याधिक्लेशात्, प्रापित आरोग्यसुखैकदेशम् । अतः परं भद्रेण स्वयमेव तथा कर्त्तव्यम्, यथा सकलपापकर्मव्याधिविगमो भवति, तद्विगमे च संपत्स्यते ते जन्मजरामरणवरहितमेकान्तनिष्प्रत्यवायमासंसारमप्राप्त पूर्वमारोग्यसुखमिति । अहमपि गृहीत एवानेन पापकर्मव्याधिना, अपनीता च भवा इव काचिमात्राsस्य मया, शेषापनयनार्थ च 'अयोग्य उत्तमोपायस्य' इति प्रवृत्तोऽनेन प्रकारेण । ततस्त्वमपि उत्तमोपार्थं वा प्रतिपद्यस्त्र, एतद्वा मम सत्कं चेष्टितभिति । लोकेन भणितम् - कः पुनरत्र उत्तमोपायः । शत्ररवैद्येन भणितम् जिनशासने प्रव्रज्या प्रपदनम् । तत्र खलु प्रतिपन्नायां प्रव्रज्यायां परिपाल्यमानायां यथाविधि न सम्भवत्येष व्याधिः शीघ्रमेव चापत्य शेषमिति । ईदृशी च मम जातिः, येन न भवति साऽस्यां सकलदुःखशैलवज्राशनिर्महाप्रव्रज्या । त्वं पुनर्भद्र ! उत्तमजातिगुणतो योग्योऽस्याः महाप्रव्रज्यायाः । तत एतां गृहाण, १ - मेवमपत्तक । २ बुण क ख ३ जहाविहं क । Jain Education International For Private & Personal Use Only છઠ્ઠા भवो । ||५८८|| www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy