________________
छटो
समराइच
कहा
भवो।
॥५८९॥
॥५८९॥
ववससु' त्ति ॥
तओ अरहदत्तेण अणिच्छमाणेणावि चित्तेणं पडिवनमेयं । आगओ कोइ तहाविहो साह। तओ पडिवनो एयस्स समीवे पव्वज्जं दवओ, न उण भावओ त्ति । गओ सबरवेजो॥ ___अइकन्ता कइवि दियहा । मिच्छत्तोदएणं च समुप्पन्ना इमस्स अरई । तओ परिच्चइय पोरुसं, अणवेक्खिऊण निययकुलं, अगणिऊण वयणिज्ज, अणालोइऊण आयई परिचत्तमणेण दव्वलिङ्गं । आगो सगिहं । पवत्तो पडिकूलसेवणे । गया कइवि वासरा । आभोइयं देवेण । कओ से पुव्यवाही । विसण्णो एसो। निन्दिओ लोएणं । संसारसिणेहेणं गविठो से बन्धवेहि सबरवेजो। लद्धो देव्वजोएणं । भणिओ य णेहि । भद्द, कुविओ सो तस्स वाही । ता करेहि से अणुग्गह, उवसामेहि एयं' ति । सबरवेज्जेण भणियं । गृहीतगोणत्रयो मया वा सह विहर इति । लोकेन भणितम्-मो! सुन्दरमिदम् , तव भ्राताऽपि प्रबजित एव, तत एतद् व्यवस्येति ।
ततोऽर्हहत्तनानिच्छताऽपि चित्तेन प्रतिपन्नमेतद् । आगतः कोऽपि तथाविधः साधुः । ततः प्रतिपन्न एतस्य समीपे प्रव्रज्यां द्रव्यतः, न पुनर्भावत इति । गतः शवरवैद्यः।। ___ अतिक्रान्ताः कत्यपि दिवसाः । मिथ्यात्वोदयेन च समुत्पन्नाऽस्यारतिः । ततः परित्यज्य पौरुषम् , अनपेक्ष्य निजकुलम् , अगणयित्वा वचनीयम् , अनालोच्यायति परित्यक्तमनेन द्रव्यलिङ्गम् । आगतः स्वगृहम् । प्रवृत्तः प्रतिकूलसेवने गताः कन्यपि वासराः। आभोगित देवेन । कृतस्तस्य पूर्वव्याधिः । विषण्ण एषः। निन्दितो लोकेन । संसारस्नेहेन गवेषितस्तस्य बन्धवैः शबरवैद्यः । लब्धो दैवयोगेन | भणितश्च तैः। भद्र ! कुपितः स तस्य व्याधिः । ततः कुरु तस्यानुग्रहम्, उपशमय एतमिति । शबरवैयेन भणितम्-किं कृतमपथ्यमिति ।
१ के विक।
RAGHAT
सम०५०
१४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org