________________
समराइचकहा।
RECEI
॥५९०॥
GOVERE
किं कयमपच्छंति । बन्धवेहि भणियं । भद्द, लज्जिया अम्हे तस्स चरिएणं; तहावि करेह अणुग्गहं ति । सबरवेज्जेण भणियं ।
जइ एवं पुणो वि पव्वयइ । तओ अणिच्छमाणो वि हियएण पब्बइओ । तहेव उपसामिऊग वाहिं गत्तो सबरवे जो ॥ | अइकन्तेसु कइवयदिणेसु तहेव उप्पन्चइओ । आहोइयं देवेणं । कओ से तिव्वयरवेयणो बाही । भणिओ य बन्धवेहिं । किं तुम एवं पि अत्ताणयं न लक्खेसि । ता परिचयसु वा जीवियं, करेहि वा तस्स वयणं ति । तेण भणियं । करेमि संपयं, जइ त पेच्छामि त्ति । गवेसिओ सबरवेजो बन्धवेहि, दिट्ठो य देव्वजोएणं । लज्जावणयवयणं भणिओ य णेहिं । अजुत्तं चेव यवसियं 'ते पुत्तएण, गहिओ य एसो तिब्वयरेण वाहिणा; ता को उण इह उवाओ त्ति । सबरवेज्जेण भणियं । नत्थि तस्स उवाओ; विसयलोलुओ खु एसो पुरिसयाररहिओ य । ता थेवमियमेयस्स, बहुययराओ य अग्गओ तिरियनारएमु विडम्बणाओ। तहावि बान्धवैर्भणितम् ! लज्जिता वयं तस्य चरितेन, तथापि कुर्वनुग्रहमिति । शवरवैयेन भणितम्-यद्ययं पुनरपि प्रव्रजति । ततोऽनिच्छन्नपि हृदयेन प्रबजितः । तथैवोपशमय्य व्याधिं गतो शवरवैद्यः । ____ अतिक्रान्तेषु कतिपथदिनेषु तथैवोत्प्रवजितः। आभोगितं देवेन । कृतस्तस्य तीव्रतरवेदनो व्याधिः। भणितश्च बान्धवैः । किं पुनस्त्वमेवमपि आत्मानं न लक्षयसि ! ततः परित्यज वा जीवितं कुरु वा तस्य वचनमिति । तेन भणितम्-करोमि साम्प्रतम् , यहि तं पश्यामीति । गवेषितः शबरवैद्यो बान्धवैः, दृष्टश्च दैवयोगेन । लज्जावनतवदनं भणितश्च तैः । अयुक्तमेव व्यवसितं ते पुत्रवेण, गृहीतश्चैष तीव्रतरेण व्याधिना, ततः कः पुनरिहोपायः इति । शबरवैद्येन भणितम्-नास्ति तस्योपायः, विषयलोलुपः खल्वेष पुरुषकाररहितश्च । ततः स्तोकमिदमेतस्य, बहुतराश्चाग्रतः तिर्यग्नारकेषु विडम्बनाः । तथापि युष्माकमुपरोधतश्चिकित्साम्येकशः, यदि मयैव सह हिण्डते इति ।
१ आभोइयं क । २ दिव्व-ख । ३ तेण क। ४ वुण क-ख ।
RCRACKAGAR
Jain Education interational
For Private & Personal Use Only
www.jainelibrary.org