________________
समराइच्चकहा ।
॥५९१॥
तुम्हाण उवरोहओ चिकिच्छामि एकसि, जइ मए चैव सह हिण्डइति । पडिवनमणेहिं, साहियं च अरहदत्तस्स । संबुद्धो य एसो । तहाfव 'का अन्ना गह' ति चिन्तिऊण पडिवनमणेण । आणिओ सबरवेज्जो । भणिओ य णेणं । भद्द, पच्छिमा खेड्डिया; ता सुन्दरेण होयच्वं । सव्वहा जमहं करोमि, तं चेत्र तुमए कायव्वं न मोत्तव्यो य अहयं ति । पडिवन्नं अरहदत्तेणं । तिमिच्छिओ य एसो । भणिओ य लोएणं । भो सत्थवाहपुत्त, मा संपयं पि कुपुरिसचेद्वियं के रिस्ससि । समपिओ से गोणत्तओ । निग्गया नयरीओ, गया य गामन्तरं । कया देवेण माया । दिदं च णेहिं धूमन्धयारियं नहयलं, सुओ हाहारयगभिणो सट्टणसदो, पुलइया दिहिदुक्खया जालावली । विनायं य णेहिं, जहा पलित्तो एस गामो ति । तओ विज्झत्रणनिमित्तं वेत्तूण तैणभारयं afar देव । भणिओ य णेणं । भो कि तणभारएणं पलितं विज्झविज्जइ । देवेण भणियं । किमेत्तियं वियाणासि । तेण 1 प्रतिपन्नमेभिः, कथितं चार्हद्दत्तस्य । संक्षुब्धश्वषः । तथापि 'कान्या गतिः' इति चिन्तयित्वा प्रतिपन्नमनेन । आनीतः शवरवैद्यः । भणितच तेन । भद्र ! पश्चिमा ( खेड़िया दे.) द्वारिका (चरम उपाय इत्यर्थः) ततः सुन्दरेण भवितव्यम् । सर्वथा यदहं करोमि तदेव त्वया कर्तव्यम् । न मोक्तव्यश्चाहमिति । प्रतिपन्नमर्हद्दत्तेन । चिकित्सितश्चैषः । भणितश्च लोकेन । भो सार्थवाहपुत्र ! मा साम्प्रतम कुपुरुषचेष्टितं करिष्यसि । समर्पितस्तस्य गोणत्रिकः । निर्गतौ नगर्याः, गतौ च प्रामान्तरम् । कृता देवेन माया । च ताभ्यां धूमान्धकारितं नभस्तलम् | श्रुतो हाहारगर्भितः वंशस्फुट्टनशब्दः दृष्टा दृष्टिदुःखड़ा ज्वाला वलि: । विज्ञातं च ताभ्याम्, यथा प्रदीप्त एष ग्राम इति । ततो विध्यापननिमित्तं गृहीत्वा तृणभारकं धावितो देवः । भणितश्च तेन । भोः किं तृणभारकेण प्रदीप्तं विध्याप्यते । देवेन भणितम् - किमेतावद् विजानासि । तेन भणितम् कथं न जानामि । देवेन भणितम्-यदि जानासि ततः कथमज्ञानपत्रन संधुचितमनेकदे१ अरहयत्तस्स क, अरिहदत्तस्स ख २ करेज्जसु त्तिक । ३ वंसफुडण क । ४ तणभारियं क ।
Jain Education International
For Private & Personal Use Only
छहो भवो ।
॥५९१॥
www.jainelibrary.org