________________
समराइच्चकहा
॥५९२ ॥
Jain Education
भणियं । कहं न - याणामि । देवेण भणियं । जइ जाणसि, ता कहमभाणपत्रणसंधुक्कियं अणेगदेहिन्धणं कोहाइसंपलित्तं गैहियदेहिणो पुणो व हिवासं पविससि । ठिओ तुण्डिक्को, न संबुद्धो य ॥
गया कंचि भूमिभागं । पयट्टो देवो तिक्खकण्टयाउलेणं अटविमग्गेणं । इयरेण भणियं । भो किं पुण तुमं पन्थं मोतूण अडवि पविससि । देवेण भणियं । किमेत्तियं जाणसि । तेण भणियं । कहं न - याणामि । देवेण भणियं । जड़ जाणसि, ता कहं मोक्खमग्गं मोत्तृण अगवसणसावयसंकुलं संसाराडविं पविससि । ठिओ तुण्डिक्को, न संबुद्धो य । गया कंचि भूमिभागं । आवासिया गामदेवले । तत्थ पुण वाणमंतरो लोएण अच्चिज्जमाणो हेट्ठामुही पडइ; पुणो वि ठविओ, पुणो वि पडइ । तेण भणियं । अहो
तर अनया, जो अच्चओ उवरित्तो य कओ हेद्वामुही पडड़ । देवेण भणियं । किमेयं वियाणसि । तेण भणियं । किमेत्थ जाणिव्वं । देवेण भणियं । जई एवं, ता कीस तुमं अच्चणिज्जद्वाणे देवगइसिद्धिगईओ पडुच्च उवरित्तो वि किज्जमाणो परिधनं क्रोधादिसंप्रदीप्तं गृहीतदेहेन्धनः पुनरपि गृहवासं प्रविशसि । स्थितः तूष्णिकः, न संबुद्धध।
गतौ कंचिद् भूमिभागम् । प्रवृत्तो देवः तीक्ष्णकण्टकाकुलेनाटवीमार्गेण । इतरेण भणितम् भोः किं पुनस्त्वं पन्थानं मुक्त्वाऽटवीं प्रविशसि । देवेन भणितम् - किमेतावद् जानासि । तेन भणितम् कथं न जानामि । देवेन भणितम्-यदि जानासि ततः कथं मोक्षमार्ग मुक्त्वाऽनेकव्यसनश्वापदसंकुल संसारादवीं प्रविशसि । स्थितः तूष्णिकः, न संबुद्धश्च । गतौ कंचिद् भूमिभागम् । आवासितौ ग्रामदेवकुले । तत्र पुनर्वानमन्तरो लोकेनायमानोऽधोमुखः पतति, पुनरपि स्थापितः पुनरपि पतति । तेन भणितम् अहो वानमन्तरस्याधन्यता योsर्चित (रित्तो दे.) ऊर्ध्वाभिमुखश्च कृतोऽधोमुखः पतति । देवेन भणितम् - किमेतद् विजानासि । तेन भणितम्-किमत्र ज्ञातव्यम् । देवेन भणितम् - यद्येवं ततः कस्मात्त्वमर्चनीयस्थाने देवगतिसिद्धिगती प्रतीत्य ऊर्ध्वाभिमुखोऽपि क्रियमाणः परिणामदारुणगृहवासप्रपदने न
१ धणियं क ।
ational
For Private & Personal Use Only
छट्टो
भवो ।
॥५९२॥
ainelibrary.org