________________
समराइच्चकहा।
ISISRA
डो
॥५८६॥
॥५८६॥
RECORDARSHASUR
| भावियव्यं मद्दवं, वज्जणिज्जा माया, निहणियव्यो लोहो, हिण्डियव्वं अपडिबद्धणं, बसियव्वं सेलकाणणुज्जाणेसु, बज्जियत्रो आरम्भो, भवियव्वं निरीहेणं । एवं च, भो देवाणुप्पिया, अवेइ भवजलोयरं पि, किमङ्ग पुण एयं इहलोयमेत्तपडिबद्धं ॥
तओ परियणेण चिन्तियं 'मरणाओ वरमिमं ति । भणिओ य एसो परियणेण । भो अरहदत्त, अलं मरणेणं, एयं करेहि'त्ति । तओ 'मरणाओ वि एयमहिययरं, तहावि का अन्ना गइ' ति चिन्ति ऊण जंपियमणेणं 'जं वो रोयइ'त्ति ॥
सबरवेज्जेण भणियं । जइ एवं, ता पेच्छ में वेज्जसत्तिं । इयाणि चेव पन्नवेमिः किंतु निच्छिएण होयव्वं, न दायव्वो मोहपसरो, न सोयध्वं वयण मकल्लाणमित्ताणं, न कायब्वा कुसीलसंसग्गी, न बहु मन्नियव्वं इहलोयवत्थु, न मोत्तव्यो अहं, न खण्डियया मम आणत्ती'। पडिस्सुयमणेणं । तओ आलिहियं वेज्जेण मन्तमण्डलं, मिलिओ नयरिजणवओ, ठाविओ मण्डलंमि अरहदत्तो, सव्वजणभावयितव्यं मार्दवम् , वर्जनीया माया, निहन्तव्यो लोभः, हिण्डितब्यमप्रतिबद्धेन, वस्तव्यं शैलकाननोद्यानेषु, वर्जयितव्य आरम्भः, भवितव्यं निरीहेण । एवं च भो देवानुप्रिय ! अपैति भवजलोदरमपि किमङ्ग पुनरेतदिहलोकमात्रप्रतिबद्धम् । ततः परिजनेन चिन्तितम्'मरणाद् वरमिदम्' इति । भणितश्चैष परिजनेन-भो अर्हद्दत्त ! अलं मरणेन, एतत्कुर्विति । ततो 'मरणादप्येतदधिकतरम् , तथापि कोऽन्या गतिः' इति चिन्तयित्वा जल्पितमनेन 'यद् वो रोचते' इति । शबरवैद्येन भणितम्-यद्येवं ततः प्रेक्षस्त्र मे वैद्यशक्तिम् । इदानीमेव प्रज्ञापयामि, किन्तु निश्चितेन भवितव्यम्, न दातव्यो मोहप्रसरः, न श्रोतव्यं वचनमकल्याणमित्राणाम् , न कर्तव्यः कुशीलसंसर्गः, न बहु मानयितव्यमिहलोकवस्तु, न मोक्तव्योऽहम् , न खण्डयितव्या ममाज्ञप्तिः । प्रतिश्रुतमनेन । तत आलिखितं वैद्येन मन्त्रमण्डलम् , मिलितो नगरीजनवजः, स्थापितो मण्डलेऽर्हद्दत्तः, सर्वजनसमक्षमेवाभिमन्त्र्य प्रयुक्तान्यौषधानि, स्थगितो धवलपटेन, स्मृता मातृस्थानविद्या,
१ सोयब्वमकल्लाणमित्ताणं वक्क क ।
KSE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org