SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ॥५८५॥ ॥५८५॥ RECCAAAAACSC ति । एवं सोऊण सदिओ सबहुमाणं। भणिओ य से परियणं । भद्द, अपणेहि इमस्स महोयरंज मग्गियं दिज्जइ त्ति । तेण भणियं । धम्मवेजो अहं, न उण अत्थलोलुओ; ता अलं मे अत्थेणं । किं तु किच्छसज्झो एस वाही, न सुहेणं अवेइ । एत्थ खलु परिहरियव्वं नियाणं, सेवियन्वो पडिवक्खो। नियाणं च दुविहं हवइ, इहलोइयं पारलोइयं च । तत्थ इहलोइयं अपच्छासेवणजणिओ वायाइधाउक्खोहो, पारलोइयं पावकम्मं । तत्थ 'इहलोइयं पि न पारलोइयसंबन्धमन्तरेणं' ति पारलोइयं परिहरियव्वं ति । तत्थ वि पहाणभावी मिच्छत्तं । परिहरिए य तंमि समुप्पन्नसम्मत्तभावेण पइदिवसमेव आसेवियव्वाई नाणचरणाई, कायनो पढमचरिमपोरुसीमुंचित्तमलविसोहणोनिणवयण मज्झाओ,सोयव्यो बिइयपोरेसीए हियाहियभावदंसमो तैस्स अत्थो,मणवयणकायजोगेहिं न हिंसियच्या पाणिणो, | न जंपियव्यमलियं, न गेण्हियब्धमदत्तयं, न सेवियव्यमबम्भ, न कायव्यो मुच्छाइ परिग्गहो, न भुञ्जियव्वं रयणीए, खायव्वा खन्ती, | यामि जलोदरमिति । एतच्छत्वा शब्दितः स बहुमानम् , भणितश्च स परिजनेन । भद्र ! अपनयास्य महोदरम् , यन्मार्गितं दीयते इति । तेन भणितम् ,-धर्मवेद्योऽहम् , न पुनरर्थलोलुपः, ततोऽलं मेऽर्थेन । किच्छ्रसाध्य एष व्याधिः, न सुखेनापैति । अत्र खलु परिहर्तव्य निदानम् , सेवितव्यः प्रतिपक्षः। निदानं च द्विविधं भवति-ऐहलौकिकं पारलौकिकं च । तत्रैहलौकिकमपथ्यासेवनजनितो वातादिधातुक्षोभः, पारलौकिकं पापकर्म । तत्र 'एहलौकिकमपि न पारलौकिकसम्बन्धमन्तरेण' इति पारलौकिकं परिहर्तव्यमिति । तत्रापि प्रधानभावतो मिथ्यात्वम् । परिहते च तस्मिन् समुत्पन्नसम्यक्त्वभावेन प्रतिदिवसमेवासेवितव्ये ज्ञानचरणे, कर्तव्यः प्रथमचरमपौरुष्योश्चि तमलविशोधनो जिनवचनस्वाध्यायः, श्रोतव्यो द्वितीयपौरुष्यां हिताहितभावदर्शकस्तस्यार्थः, मनोवचनकाययोगैर्न हिसितव्याः प्राणिनः, न जल्पितव्यमलीकम् , न ग्रहीतव्यमदत्तम् , न सेवितव्यमब्रह्म, न कर्तव्यो मूर्च्छया परिग्रहः, न भोक्तव्यं रजन्याम् , क्षन्तव्या क्षान्तिः, १ पोरिसीसुं क । २ पोरिसीए क । ३ तस्सत्थो क । AAAAAAAAAAAA ૧૪૭ Jain Education in Wonal For Private & Personal Use Only Mainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy