________________
समराइचकहा ।
॥५९८॥
1
पाविओ वज्झामं ति । निहया सूलिया । उक्खित्तो मुणिवरो । आघोसियं चण्डालेणं । भो भो नायरया, एएण समणवे सधारिणा पदव्याहारो कओ विवाइज्जइ एसो; ता अन्नो वि जइ परदव्यावहारं करिस्सर, तं पि राया सुतिक्खेणं दण्डेण एवं चैव वावाइसइति । भणिण मुक्को यसो भयवं चण्डालेहिमुवरि सूलियाए । तबप्पहावेण धरणितलमुवगया सूलिया, न विद्धो खु अहासन्निहि देवयानिओएणं, निवडिया कुसुमबुडी । 'जयइ भयवं धम्मो 'ति उडाइओ कलयलो । साहियं नरवइस्स । संजायपमोओ आगओ राया । वन्दिओ णेण भयवं । पुच्छिओ विहियमणेणं । भयवं, कहं पुण इमं वत्तं ति । न जंपियं भयत्रया । भणिय मन्तिणा । देव, वयविसेससंगओ खु एसो, कहमियाणि पि मन्तहस्सह । ता तं चेत्र सत्थवाहधरिणि सहावेऊण पुच्छेह |
पृष्टो दण्डपाशिकैः यावन्न जल्पतीति । ततः 'अहो तस्य कपटवेशः' इति अधिकतरं कुपितैः प्रापितो वध्यस्थानमिति । निहता शूलिका तो मुनिवरः । आघोषितं चाण्डालेन । भो भो नागरा ! एतेन श्रमणवेषधारिणा परद्रव्यापहारः कृत इति व्यापाद्यते एषः, ततोs न्योऽपि परद्रव्यापहारं करिष्यति तमपि राजा सुतीक्ष्णेन दण्डेन एवमेव व्यापादयिष्यति इति । भणित्वा मुक्तश्व स भगवान् चाण्डालैरुपरि शूलिकायाम् । तपःप्रभावेण धरणीतलमुपगता शूलिका । न विद्धः खलु यथासन्निहितदेवतानियोगेन निपतिता कुसुमवृष्टिः । 'जयति भगवान् धर्मः इत्युत्थितः कलकलः । कथितं नरपतये । संजातप्रमोदचागतो राजा । वन्दितस्तेन भगवान् । पृष्टो विस्मितमनसा | भगवान् ! कथं पुनरिदं वृत्तमिति । न जल्पितं भगवता । भणितं मन्त्रिणा - देव ! व्रतविशेषसंगतः खल्वेषः, कथमिदानीमपि मन्त्रयिष्यते । ततस्तामेव सार्थवाहगृहिणी शब्दाययित्वा पृच्छत ।
१ उद्धाओ क ख ।
Jain Education International
For Private & Personal Use Only
ਕਵੀ भवो ।
॥५९८॥
www.jainelibrary.org