________________
समराइच्चकहा ।
।।५९९ ।।
ओ पेसिया दण्डवासिया । जेणरवाओ इमं वइयरं आयण्णिऊन पलाणा एसा न दिट्ठा दण्डवासिएहिं । निवेश्य च राइणो देव, पलाणा खु ऐसा, न दीसए गेहमाइएयुं । भणियं च णेणं । अरे सम्मं गवेसिऊणं आणे । गया दण्डवासिया । गविट्ठा आरामसुन्नदेव लाइए | न दिट्ठा एसा । दिट्ठो य कुओइ एयमायणिय एयवइयरेणेव पलायमाणो सुवयणो । गहिओ दण्डवासिएडिं, आणीओ नरवइसमीवं । निवेश्यं राहणो । देव, नत्थि सा तामलित्तीए, एसो य किल तीए भत्तारो त्ति, दिट्ठो य पलायमाणो गहि अम्हेहि; संपयं देवो पमाणं ति । निरूविओ सुवयणो, भणिओ य एसो । भद्द, कहिं ते घरिणित्ति । तेण भणियं । देव, न जाणामि । राइणा भणियं । ता कीस तुमं पलाणो त्ति । मुत्रयणेण भणियं । देव, भरण । राइणा भणियं । कुओ निरवराहस्स भयं । सुत्रयणेण भणियं । देव, अस्थि अवराहो । राइणा भणियं । को अवराहो । सुवयणेण भणियं । देव, तहाविहकलत्तसंगहो
/
ततः प्रेषिता दण्डपाशिकाः । जनरवादिमं व्यतिकरमाकर्ण्य पलायितैषा । न दृष्टा दण्डपाशिकैः । निवेदितं च राज्ञे । देव ! पलायिता खल्वेपा, न दृश्यते गेहादिषु । भणितं च तेन-अरे सम्यग्भावेपयित्वाऽऽनयत । गता दण्डपाशिकाः । गवेषिताऽऽरामशून्यदेवकुलादिषु । न दृद्वैषा । कुतश्चिदेतदाकर्ण्य एतद्व्यतिकरेणैव पलायमानः सुवदनः । गृहीतो दण्डपाशिकैः आनीतो नरपतिसमीपम् । निवेदितं राज्ञे । देव ! नास्ति सा तामलिप्याम् एष च किल तस्था भर्तेति दृष्टश्च पलायमानो गृहीतोऽस्माभिः साम्प्रतं देवः प्रमाणमिति । निरूपितः सुत्रइनः भतिः । भद्र ! कुत्र ते गृहिणीति । तेन भणितम्-देव ! न जानामि । राज्ञा भणितम् - ततः कस्मात्त्वं पलायित इति । सुवदनेन भणितम् -देव ! भयेन । राज्ञा भणितम् कुतो निरपराधस्य भयम् । सुवदनेन भणितम् - देव ! अस्त्यपरावः । राज्ञा भणितम् - कोऽपराधः । सुवदनेन भणितम्-देव !
१ साय जण क । २ सा क ३ मे समीर्व इत्यधिकः क ।
Jain Education International
For Private & Personal Use Only
छट्टो भवो ।
॥५९९ ।।
www.jainelibrary.org