SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । ॥५९७।। १५० पच्चभिन्नाओ य णाए । तओ गरुययाए कम्मेपरिणामस्स वियम्भिओ से कोवाणलो। आहया विय वज्जेणं । चिन्तियं च णाए । अहो पारण, पुणो वसो दिट्ठो ति । ता इमं एत्थ पत्तयालं । ठवेमि ऐवस्स समीवे छिनकङ्कणं कण्ठाहरणं, 'अहो मुट्ठा मुद्द' त्ति करेमि कोलाहलं । तओ विवित्तयाए उज्जाणस्स दरिसणेण कण्ठाहरणस्स संभावियचोरभावो चण्डसासणेण राइणा वावाइज्जिस्सइति । गहिया सुए भिक्खुरूवधारिणो सलोत्ता चैव तक्करा वावाइया य । ता 'लिङ्गिणो वि चोरियं करेन्ति' समुप्पन्ना पसिद्धि ति । चिन्तिऊण संपाडियमिमी । धाविया आरक्खिया, गहिओ सो रिसी । बोल्लाविओ तेहि य जाव न जंप त्ति, गवेसियं कण्ठाहरणं; दिहं च नाइदूरे । तओ 'छिन्नकङ्कणं' ति सद्दाविया नैयरिजणवया । साहियं नरवइस्स । 'अहो अउन्चो तक्करोति विम्हिओ राया । भणियं च j, निरूविऊण वावाहति । पुच्छिओ दण्डवासिएहिं । जाव न जंपइ चि, तओ 'अहो से कवडवेसो ' त्ति अहिययरं कुविएहिं ज्ञातश्च तथा । ततो गुरुकतया कर्मपरिणामस्य विजृम्भितस्तस्य कोपानलः । आहतेव वज्रेण । चिन्तितं च तया - अहो मे पापपरिणतिः पुनरप्येष दृष्ट इति । तत इदमत्र प्राप्तकालम् | स्थापयाम्येतस्य समीपे छिन्नकङ्कणं कण्ठाभरणम्, 'अहो मुषिता मुषिता' इति करोनि कोलाहलम् । ततो विविक्ततयोद्यानस्य दर्शनेन कण्ठाभरणस्य संभावितचौरभावश्चण्डशासनेन राज्ञा व्यापादयिष्यते इति । गृहीताच वो भिक्षुरूपधारिणः सलोप्त्रा एव तस्करा व्यापादिताश्च । ततो 'लिङ्गिनोऽपि चौर्य कुर्वन्ति' समुत्पन्ना प्रसिद्धिरिति । चिन्तयित्वा संपादितमनया । धाविता आरक्षकाः, गृहीतः स ऋषिः । वादितश्च तैश्च यावन्न जल्पतीति, गवेषितं कण्ठाभरणम् दृष्टं च नातिदूरे ॥ ततः 'छिन्नकङ्कणम्, इति शब्दायिता नगरीजनवजाः । कथितं नरपतये । 'अहो अपूर्व: तस्करः' इति विस्मितो राजा । भणितं च तेन निरूप्य व्यापादयतेति' । १ पावकम्मस्स क । २ एयसमीवे क। ३ नयर-क । For Private & Personal Use Only छट्टो भवो । ॥५९७ ॥ www.ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy