________________
समराइचकहा।
छट्ठो
भवो
॥५९६॥
हिओ गिहासमपरिच्चाओ। कयं उचियकरणिज्ज। पवनो जहाविहीए सह जणणिजणएहिं वयंसएहि य अरहदत्तगुरुसमी वे समणत्तणं।
अइक्कन्तो कोई कालो। अहिजिय मुत्तं, आसेवियो किरियाकलावो । संपत्तो एगल्लविहारपडिमापडिवत्तिजोग्गयं । समुप्पन्ना से इच्छा । पुच्छिया य णेण गुरखो, 'उचिओ' त्ति कलिऊण अणुजाणिओ य णेहिं । भावियाओ भावणाओ। पडिबन्नो एगल्लविहारपडिमं । गामे एगराएण नगरे पञ्चरापण य विहरमाणो समागओ तामलित्तिं । ठिओ पडिमाए ॥
इओ य सा लच्छी देवउरनिवासिया गवेसाविया सुक्यणेण, दिट्ठा य नन्दिवद्धणाभिहाणसन्निवेसे, घडिया य णेणं । तओ सो तं गहेऊण गओ निययदीवं ॥
अइक्कन्तो कोइ कालो । पुणो आगो तामलितिं । ठिो बाहिरियाए। दिवो य सो रिसी उजाणमुवगयाए कहवि लच्छीए,
॥५९६॥
श्लाधितो गृहाश्रमपरित्यागः। कृतमुचितकरणीयम् । प्रपन्नो यथाविधि सह जननीजनकाभ्यां वयस्यैश्चाई हत्तगुरुसमीपे श्रमणत्वम् ।
अतिक्रान्तः कोऽपि कालः । अधीतं सूत्रम् । आसेवितः क्रियाकलापः । संप्राप्त एकाकिविहारपतिमाप्रतिपत्तियोग्यताम्। समुत्पन्ना तस्येच्छा, पृष्टाश्च तेन गुरवः । 'उचितः' इति कलयित्वाऽनुज्ञातश्च तैः। भाविताः भावनाः । प्रतिपन्न एकाकि विहारप्रतिमाम् । ग्रामे एकरात्रेण नगरे पश्चरात्रेण विहरन् समागतस्तामलिप्तीम् । स्थितः प्रतिमया ।
इतश्च सा लक्ष्मीदेवपुरनिर्वासिता गवेषिता सुवदनेन । दृष्टाश्च नन्दीवर्धनाभिधानसन्निवेशे, घटिता च तेन । ततः स तां गृहीत्वा गतो निजद्वीपम् ।
अतिक्रान्तः कोऽपि कालः । पुनरागतस्तामलिप्तीम् । स्थितो बाह्यायाम् । दृष्टश्च स ऋषिरुद्यानमुपगत या कथमपि लश्या, प्रत्यभि
Jain Education
Nonal
For Private & Personal Use Only
wwkamanelibrary.org