SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ समराइच-दा I॥ ६षण माण । मरम५५ पाषाहानामत आसि जहा वयडपब्बए कुण्डलजुवलय ठावय, तात चव दसाम ति: किमन्नण || पञ्च एणंति । पडिस्सुयमणेणं । तओ दिव्वरूवेण होऊणं नीओ वेयपव्वयं, दंसियं से सिद्धाययणकूड मिरयणावयंसयं कुण्डलजुवलयंका कहा। तं चेव पेक्खिऊण विचित्तयाए कम्मपरिणामस्स समुप्पन्नं जाईसरणं । पडिबुद्धो एसो, पब्बइओ य भावओ। खामिओ देवेणं । भवो। गओ देवो॥ ॥५९५॥ ताणं च अहयं, भी धरण, पुरोहियकुमारो त्ति । ता न एवं, देवाणुप्पिया, अणभत्थकुसलमूलाणं विराध्यागं च बुद्धी हवइ, ॥५९५|| न य अविरायाणं विणिजियमहामोह सत्तणं अणुट्ठाणं न निव्वहइ, न य इमाओ अन्नं सुन्दरयरं ति । ता समीहियसंपरायणेण करेहि सकलं मणुयत्तणं । धरणेण भणियं । जं भयवं आणवेइ, किंतु साहेमि जणणिजणयाणमेयवइयरं, कयाइ संबुज्झनि ति । भयवया भणियं । जुत्तमेयं । तओ पडिबुद्धवयंसयसमेओ पविट्ठो नयरिं । कहिओ य णेण जणणिजणयाण वइयरो । पडिबुद्धा य एए । सलानिमित्तमासीद् यथा वैताट्यपर्वते कुण्डलयुगलं स्थापितम् , ततस्तदेव दर्शयामीति, किमन्येन प्रत्ययेनेति । प्रतिश्रुतमनेन। ततो दिव्यरूपेण भूत्वा नीतो वैताध्यपर्वतम् । दर्शितं तस्य सिद्धायतनकूटे रत्नावतंसक कुण्डलयुगलम् । तदेव प्रेक्ष्य विचित्रतया कर्मपरिणामस्य समुत्पन्न जातिस्मरणम् । प्रतिबुद्ध एषः । प्रबजितश्च भावतः, क्षामितो देवेन । गतो देवः । तेषां चाहं भो धरण ! पुरोहितकुमार इति । ततो नैव देवानुप्रिय! अनभ्यस्तकुशलमूलानां विराधकानां च बुद्धिर्भवति । न चाविराधकानां विनिर्जितमहामोहशत्रूणामनुष्ठानं न निर्वहति, न चास्मादन्यत् सुन्दरतरमिति । ततः समाहितसंपानेन कुरु सफलं मनजत्वम । धरणेन भणितम्-यद् भगवानाज्ञापयति, किन्तु कथयामि जननीजनकयोरेतद्व्यतिकरम् , कदाचित् संभोत्स्यते इति । भगवता भणितम्-युक्तमेतद् । ततः प्रतिबुद्धवयस्यसमेतः प्रविष्टो नगरीम् । कथितश्च तेन जननीजनकयोव्यतिकरः। प्रतिबुद्धी चैतौ । १ तं चेव पच्चयनिमित्तं तव दंसेमि क। २ तत्तो ख । For Private & Personal Use Only Jain Education Interational www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy