SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ समराइच्च. कहा । ॥५९४॥ संङ्गिङ्गबल्लोति । तं च दणं भणियं अरहदतेणं । अहो मूढया बद्दल्लस्स, जेग मोतृण जुंजैमयचारि कूववडतडसंठियं दुरुवाल महिलसन्तो तत्थेव पडिओ | देवेण भणियं । किंमेत्तियं वियाणसि । तेण भणियं । कहं न- याणामि । देवेण भणियं । जइ जाणसि, ता कहं छेत्तन्तरोवारियर्जुजुमयचारिकप्पं महन्तं सुरसोक्खमुज्झिय दुरुव्वापवाललयतुल्ले तुच्छे माणुस - सोक्खमि बद्धाहिलास पाडेसि अप्पाणयं सुक्ककूवसरिसीए दोग्गईए ति ॥ एयमायणिऊण वियलिओ से कम्मरासी । चिन्तियं च णेणं । अहो अमाणुसो एसो । कहमन्नहा एवं बाहरइ । सोहणं च एयं । भाया वि मे एवं चैव कहियव्वं ति । ता पुच्छामि ताव, को उण एत्थ परमत्थो ति । पुच्छिओ य । भो को उण तुम असोयदत्तो वि मम वच्छलो ति । देवेण भणियं । परियायन्तरगओ सो चेव असोयदत्तो म्हि । इयरेण भणियं । को पच्चओ । विषमप्रतिमैकदेशेषु संचूर्णिताङ्गोपाङ्गो बलीवर्द इति । तं च दृष्ट्वा भणितमर्हदत्तेन । अहो मूढता बलीवद्देस्य, येन मुक्त्वा जुजुमयचारिं कूपावटतटसंस्थितं दूर्वा लवमभिलषन् तत्रैव पतितः । देवेन भणितम् - किमेतावद् विजानासि । तेन भणितम् कथं न जानामि । देवेन भणितम्–यदि जानासि ततः कथं क्षेत्रान्तरराशीकृत - (ओवारिय दे. राशीकृतम्) जुज्जुमयचारिकल्पं महत् सुरसौख्यमुज्झित्वा दूर्वा प्रवाललवतुल्ये तुच्छे मानुषसौख्ये बद्धाभिलाषः पातयस्यात्मानं शुष्ककूपसदृश्यां दुर्गत्यामिति । एतदाकर्ण्य विचलितस्तस्य कर्मराशिः । चिन्तितं च तेन - अहो अमानुष एषः, कथमन्यथैवं व्याहरति । शोभनं चैतद् । भ्रात्राऽपि मे एवमेव कथयितव्यमिति । ततः पृच्छामि तावत् कः पुनरत्र परमार्थ इति । पृष्टश्च । भोः ! कः पुनस्त्वमशोकदत्त इव मम वत्सल इति । देवेन भणितम् - पर्यायान्तरगतः स एवाशोक दत्तोऽस्मि । इतरेण भणितम् - कः प्रत्ययः । देवेन भणितम् त्वया मया च प्रतिबोध १-ङ्गु वङ्गो क ख । २ जेजु - क ख । ३ किमेयं क । ४ जाव ख । Jain Education International For Private & Personal Use Only छहो भवो । ॥५९४ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy