SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा पञ्चमो भवो ॥४१३॥ च तेण । वच्छे मयणमञ्जरि, किमेयं ति । मए भणियं । भयवं, कयन्तविलसियं । तेण भणियं । 'कहं विय' । मए भणियं । विवन्नो मे | | अजउत्तो, न पहवइ य नहगामिणी विज्जा । तओ पाहोल्ललोयणेण भणियं भयवया ।वच्छे, अलं परिदेविएणं, ईइसो चेव एस संसारो। एयं च असारयं संसारस्त अधुवयं जीवलोयस्स खणभंगुरयं संगमाणं चश्चलयं इन्दियाणं परिचिन्तिऊण पवजन्ति पाणिणो सयलतेलोकपरमस्थबन्ध धम्म । तओ मए 'एवमेय'ति चिन्तिऊण भणिओ भयवं । करेहि मे अणुग्गहं वयपयाणे । भयवया भणियं । वच्छे, जुत्तमेयं, अह किं पुण ते नहगमणविजाभंसकारणं । मए भणियं । भयवं, न याणामि । तओ नाणावलोएण निरूवियं भयवया, भणियं च तेण । वच्छे, सोयाभिभूयाए लवियं सिद्धाययणकूडं, निवडियं च ते एयस्स चेव सिहरभाए कुसुमदाम, तन्निमित्तो ते विजाभंसो त्ति । मए भणियं । भयवं, अलमिहलोयमेत्तोवयारिणीहिं विजाहि, करेहि मे अणुग्गहं वयपयाणेणं ति । तओ भयवया ॥४१३॥ मदनमञ्जरि ! किमेतदिति । मया भणितम्-भगवन् ! कृतान्तविलसितम् । तेन भणितम्-'कथमिव' । मया भणितम् विपन्नो मे आर्यपुत्रः, न प्रभवति च नभोगामिनी विद्या। ततो बाप्पार्द्रलोचनेन भणितं भगवता । वत्से ! अलं परिदेवितेन, ईदृश एप संसारः । एतां चासारतां संसारस्य अध्रुवता जीवलोकस्य, क्षणभङ्गुरतां संगमानां चञ्चलतामिन्द्रियाणां परिचिन्त्य प्रपद्यन्ते प्राणिनः सकलत्रैलोक्यपरमार्थबान्धवं धर्मम् । ततो मया 'एवमेतद्' इति चिन्तयित्वा भणितो भगवान् । कुरु मेऽनुग्रहं व्रतप्रदानेन । भगवता भणितम्वत्से युक्तमेतद्, अथ किं पुनस्ते नभोगगनविद्याभ्रंशकारणम् ? । मया भणितम् -भगवन् ! न जानामि । ततो ज्ञानावलोकेन निरूपितं भगवता, भणितं च तेन । वत्से ! शोकाभिभूतया लचितं सिद्धायतनकूटम् , निपतितं च ते एतस्यैव शिखरभागे कुसुमदाम, तन्निमित्तस्ते विद्याभ्रंश इति । मया भणितम्-भगवन् ! अलमिहलोकमात्रोपकारिणीभि विद्याभिः, कुरु मेऽनुग्रहं व्रतप्रदानेनेति । ततो भगवता ૧૦૪ Jain Education anal For Private & Personal Use Only ananelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy