SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ समराइच्च 24K पञ्चमो भवो ॥४१२॥ ॥४१२॥ ASHASHISHASHASABASAHISA सुप्पभा से भारिया, ताणं सुया अहं मयगमञ्जरी नाम । संपत्तजोवणा परिणीया विलासउरनयरसामिणो विजाहरनरिन्दस्स पुत्तेणं पवणगइणा । अइक्कन्तो य कोइ कालो विसयसुहमणुहवन्ताण । अन्नया य आगासजाणेणं गयाइं नन्दणवणं, पवत्ताई कीलिउं विचित्तकीलाहिं, जाव अयण्डंमि चेव निवडिओ कणयसिलासणाओ पवणगई, अणाचिक्खियपओयणं च संमिल्लियं तेण विणिज्जियकन्दोट्टदलसोहं लोयणजुयं, पयम्पिया सिरोहरा, पब्वायं वयणकमलं । तओ असारयाए जीवलोयस्स पेच्छमाणीए चेव सो पश्चत्तमुवगओ त्ति । तो अहं अणाहा विय गहिया महासोएण, सोगाइरेयओ य सारसी विय अणिवारियं परिभमन्ती सहसा चेव निवडिया धरणिवढे, लद्धचेयणा य उप्पइउमारद्धा जाव न पसरइ मे गई। तओ सुमरिया नहङ्गणगामिणी विज्जा, तहावि न पसरई त्ति । तओ मए चिन्तियं 'हा किमेयमवर ति जाव थेववेलाए समागओ तायबिइयहिययभूओ पडिवघ्नताबसवओ देवाणन्दो नाम विज्जाहरो। भणियं ___ अस्ति इहैव भारते वर्षे वैताढयो नाम पर्वतः । तत्र गन्धसमृद्धं नाम विद्याधरपुरम् । तत्र सहस्रबलाभिधानो राजाऽभवत् । सुप्रभा तस्य भार्या । तयोः सुताऽहं मदनमजरी नाम । संप्राप्तयौवना परिणीता विलास पुरनगरस्वामिनो विद्याधरनरेन्द्रस्य पुत्रण पवनगतिना। अतिक्रान्तश्च कोऽपि कालो विषयसुखमनुभवतोः। अन्यदा चाकाशयानेन गतौ नन्दनवनम् । प्रवृत्तौ क्रीडितुं विचित्र क्रीडाभिः, यावदकाण्डे एव निपतितः कनकशिलाऽऽसनात् पवनगतिः । अनाख्यातप्रयोजनं च संमिलितं तेन विनिर्जितकमलदलशोभं लोचनयुगम् , प्रकम्पिता शिरोधरा, म्लानं वदनकमलम् । ततोऽसारतया जीवलोकस्य प्रेक्षमाणायामेव स पञ्चत्वमुपगत इति । ततोऽहमनाथेव गृहीता महाशोकेन । शोकातिरेकतश्च सारसीव अनिवारितं परिभ्रमन्ती सहसैव निपतिता धरणीपृष्ठे । लब्धचेतना च उत्पतितुमारब्धा यावद् न प्रसरति मे गतिः । ततः स्मृता नभोऽङ्गणगामिनी विद्या, तथाऽपि न प्रसरतीति । ततो मया चिन्तितम्-'हा किमेतदपरम्' इति यावत् स्तोकवेलायां समागतः तातद्वितीयहृदयभूतः प्रतिपन्नतापसत्रतो देवानन्दो नाम विद्याधरः। भणितं च तेन-वत्से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy