SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा जी भवो ॥४११॥ ॥४११॥ HASHARAMOD निम्मिएणं निडालपुण्डएणं उबद्रेण जडाकलावेण पुत्तंजीवयमालालंकिएणं दाहिणकरेण वामहत्थगहियकमण्डलू महन्तवक्कलनिव- सणा बहुदिवससंचियतवायासेण अढिचम्मावसे सेणं सरीरएणं अइक्कन्तमज्झिमवयसा तावसि त्ति । तओ तं दठूण गृहिओ मए मयणवियारो । पणमिया य सा । तओ विसे सेण में पुलोइऊण ईसिबाहोल्ललोयणाए भणियं तीए रायपुत्त, चिरं जीवसु' त्ति । तओ मए चिन्तियं । कई पुण एसा में वियाणइ त्ति । अहवा विमलनाणनयणो चेव तवस्सियणो होइः ता किं न याणइ त्ति । एत्यन्तरंमि पुणा भणियमिमीए । कुमार, उवविसम्ह; अत्थि किंचि भणियव्वं तए सह । तओ मए 'जं भयबई आणवेई' त्ति भणिऊण पमज्जियं धरणिवढे । उवविट्ठा तावसी अहयं च भणियं च तीए । कुमार, सुण । ____ अत्थि इहेच भारहे वासे वेयड्रो नाम पन्धओ । तत्थ गन्धसमिद्धं नाम विजाहरपुरं । तत्थ सहस्सबलाभिहाणो राया होत्था, लिङ्गितः सहकारः। उपविष्टस्तस्य समीपे । तामेव मुग्धहरिणलोचनां चिन्तयन् तिष्ठामि यावत् , श्रुतो मया शुष्कपत्राणां मर्मरारवः । वालिता शिरोधरा, वितारिता दृष्टिः। दृष्टा च भूतिनिर्मितेन ललाटपुण्ड्रकेन ऊर्ध्वबद्धेन जटाकलापेन पुत्रजीवकमालाऽलंकृतेन दक्षिणकरेण वामहस्तगृहीतकमण्डलुमहद्वल्कलनिवसना बहुदिवससंचिततपआयासेन अस्थिचर्मावशेषेण शरीरकण अतिक्रान्तमध्यमवयाः तापसीति । ततस्तां दृष्ट्वा गूढो मया मदनविकारः। प्रणता च सा । ततो विशेषेण मां दृष्ट्वा ईषद्बाष्पाद्रलोचनया भणितं तया 'राजपुत्र ! चिरं जीव' इति । ततो मया चिन्तितं-कथं पुनरेपा मां विजानातीति । अथवा विमलज्ञाननयन एव तपस्विजनो भवति, ततः किं न जानातीति । अत्रान्तरे पुनर्भणितमनया-कुमार! उपविशावः, अस्ति किंचिद् भणितव्यं त्वया सह । ततो मया 'यद् भगवत्याज्ञापयति' इति भणित्वा प्रमार्जितं धरणीपृष्ठम् । उपविष्टा तापसी अहं च । भणितं तया-कुमार ! शृणु । १ उवविससु क। 25-544-4-42-4 -4 -4 -4 4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy