SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा भवो ॥४१४॥ ॥४१४॥ BASTARADISASARARRACK पुच्छि ऊण तायं संसिऊण निययमायारं तबप्पभावेण आणिऊण तावसीणमुचियमुवगरणं एत्य चेव दीमि दिक्खिय म्हि भयवया। अइक्कन्तो कोइ कालो। अन्नया य कुसुमसामिहेयनिमित्तं गया समुद्दतीरं । दिट्ठा य तत्य जलहिजलकल्लोलनोल्लिया मियङ्कलेहा विय देहप्पहाए समुज्जोययन्ती तमुद्देसं फलहयदुइया कन्नय त्ति ॥ एयं सोऊण, भो कुमार, वियम्भिओ मे पमोओ। चिन्तियं च मए । दीसइ मणोरहपायवस्स कुमुमुग्गमो ॥ ताबसीए भणियं । तओ अहं गया तमुद्देसं, दिट्ठा य लायण्णसभावाओ 'जीवई' त्ति गम्ममाणा कन्नय त्ति । अब्भुविखया कमण्डलुपाणिएणं, उम्मिल्लियं तीए लोयणजुयं, भणिया य सा मए। वच्छे धीरा होहि । तावसी खु अहं । तओ बाहजलभरियलोयणं पणमिया तीए । ससंभमं च उवविसि ऊण खिज्जियं चित्तेणं,लक्खिओ से भावो । तओमए चिन्तियं । अहो से महाणुभाषया; भवियव्वमिमीए महाकुलपम्याए त्ति। उवणीयाई च से फलाई। अणिच्छमाणी वि य कराविया पृष्ट्वा तातं शंसित्वा निजमाचारं तपःप्रभावेण आनीय तापसीनामुचितमुपकरणमत्रैव द्वीपे दीक्षिताऽस्मि भगवता। अतिक्रान्तः कोऽपि कालः । अन्यदा च कुसुमसामिधेयनिमित्तं गता समुद्रतीरम् । दृष्टा च तत्र जलधिजलकल्लोलनोदिता (प्रेरिता) मृगाङ्कलेखेव देहप्रभया समुइयोतयन्ती तमुद्देशं फलकद्वितीया कन्यकेति । एतच्छ्रुत्वा भोः कुमार ! विजृम्भितो मे प्रमोदः । चिन्तितं च मया-दृश्यते मनोरथपादपस्य कुसुमोद्गमः ॥ तापस्या मणितम्-ततोऽहं गता तमुद्देशम् , दृष्टा च लावण्यसद्भावाद् ‘जीवति' इति गम्यमाना कन्यकेति । अभ्युक्षिता कमण्डलुपानीयेन, उन्मीलितं तया लोचनयुगम् , भणिता च सा मया । वत्से ! धीरा भव, तापसी खल्वहम् । ततो बाष्पजलभृतलोचनं प्रणता तया । ससंभ्रम चोपविश्य खिन्नं चित्तेन, लक्षितस्तस्या भावः । ततो मया चिन्तितम्-अहो तस्या महानुभावता, १ एयं से य दीवोवर्गठं ख । २ सामिषेय-समिधा-काष्ठानां समूहः । २ SESSIE! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy