________________
चउत्थो
कहा
भवो
||३५२॥
समराइच्च- नाऊण विज्जुलयाडोवचञ्चलं जीय असारय विसयसुहाणं विवायदारुणयं च पमायचेडियम मच्चुभयभीया विय हरिणया उत्तत्था
पावहेऊणं सेवन्ति परलोयबन्धवं चरणधम्मं ति । ता अकारणं पत्य जोवणं ति । न य विवेगिणो विइयसंसारसरुवस्स दुद्दमाई
D इन्दियाई । अदन्तेहिं एएहिं दमियबो अप्पा दोगाईए; दमिएहि य एत्य पसमसुहं परलोए य भवपरंपराए मोक्खलुहं ति जाणमाणो ॥३५२॥ को इमे न दमेइ ? । अणङ्गो वि य अगन्जसंकप्पमूलो परिचत्तेहि अणज्जसंकप्पेहिं भाविए बीयरागवयणे उबल पेसमसुदृसरूवे अमुय
ताण गुरुपायमूलं चिन्तयन्ताण पडिवक्खभावणं कहं पहबइ त्ति ? । किंवा मैणोहरत्तं विसयाण ? । पोग्गलपरिणामा हि पए फरिसरसरूवगन्धसद्दाः विचित्तपरिण मा पोग्गला सुहा वि होऊण असुहा हवन्ति, असहा वि य सुहा; किंवा एएहिं अत्तणो अत्यन्तरभूएहि न एएसिं संजोओ परमत्थओ सुहहेऊ, अवि य दुक्खहे ऊ; 'असंजोए य नियसरूवपच्चासनयाए पाणिणो परमत्थओ सुहं'ति ताटोपचञ्चलं जीवितमसारतां विषयसुखानां विपाकदारुणतां प्रमाइचेष्टितस्य मृत्युभयभीता इव हरिणका उत्त्रस्ताः पापहेतुभ्यः सेवन्ते परलोकबान्धवं चरणधर्ममिति । ततोऽकारणमत्र यौवनमिति। न च विवेकिनो विदितसंसारस्वरूपस्य दुर्दमानीन्द्रियाणि । अदान्तरेतै६मितव्य आत्मा दुर्गतौ । दान्तश्चात्र प्रशमसुख परलोके च भवपरम्परया मोअसुखमिति जानन् क इमानि न दमयति ? । अनङ्गोऽपि चानार्यसंकल्पमूलः परित्यक्तैरनार्यसंकल्पै विते वीतरागवचने उपलब्धे प्रामसुखस्वरूपेऽमुञ्चता गुरुपादमूलं चिन्तयतां प्रतिपक्षभावनां कथं प्रभवतीति । किं वा मनोहरत्वं विषयाणाम् । पुद्गलपरिणामा हि एते स्पर्शरसरूपगन्धशब्दाः, विचित्रपरिणामाः पुद्गलाः शुभा अवि भूत्वा अशुभा भवन्ति, अशुभा अपि च शुभाः, किंश एरात्मनोऽर्थान्तरभूतः, नैतेषां संयोगः परमार्थतः सुखहेतुः, अपि च दुःखहेतुः। 'असंयोगे च निजस्वरूपप्रत्यासन्नतया प्राणिनः परमार्थतः सुखम्' इति मन्यमानं कथमित्यापन्ति विपया इति । ततः
१ परमपयसरूवे ख । २ मणोहरत्तणं ख । ३ निययस० ग।
SHRSHASHISHASHIKASHASA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org