________________
समराहच्चकहा
चउत्थो भवो
॥३५३.
॥३५३॥
EGUIRRERIES
मनमाण केहं आयडुन्ति विसय ति। ता कि एइणा । तायपहावओ चेव मे अविग्धं भविस्सइ ति॥
तओ पडिसुयं तेण, दवा वियं च घोसणापुव्वयं महादाणं, कराविया अट्टाहिया महिमा । तओ महापुरिसैनिक्खमणविहीए अम्मापिईसमेओ अन्नेणं च पहाणपरियणेण पवनो धणो जसोहरायरियसमीवे पव्वज्ज ति ॥
अइक्वन्तो कोइ कालो । अहिज्जियं सुत्तं, अब्भत्थो किरियाकलावो, भावियाओ भावगाओ, वेरम्गाइसयो पवनो एगल्लविहारपडिमं । विहरमाणो य गामे एगरायं नगरे पश्चरायविहारेणं समागओ कोसम्बि ॥
इओ य सो नन्दओ गोसे तमपेच्छिऊण धगसिरिसमेओ लडिऊण जलनिहिं तीए वयणेणं थीदव्वलोहेण य अगणिउण सेट्टिधणकयाई सुकयाई कोसम्बि आगओ त्ति । समुद्ददत्तनामपरिवत्तेणं च ठिओ तीए चेव नयरीए ॥ उचियसमपणं च पविट्ठो भयवं किमेतेन । तातप्रभावत एव मेऽविध्नं भविष्यतीति ।।
ततः प्रतिश्रुतं तेन, दापितं च घोषणापूर्वकं महादानम् , कारिता अष्टाहिका महिमा । ततो महापुरुषनिष्क्रमणविधिना अम्बापितृसमेतोऽन्येन च प्रधानपरिजनेन प्रपन्नो धनो यशोधराचार्यसमीपे प्रव्रज्यामिति । __अतिक्रान्तः कोऽपि कालः । अधीतं सूत्रम् , अभ्यस्तः क्रियाकलापः, भाविता भावनाः, वैराग्यातिशयतः प्रपन्न एकाकिविहारप्रतिमाम् । विहरंश्च ग्रामे एकरात्रं नगरे पश्चरात्रविहारेण समागतः कौशाम्बीम् ।। ___इतश्च स नन्दकः प्रातः तं (धन) अप्रेक्ष्य धनश्रीसमेतो लचित्वा जलनिधिं तस्या वचनेन स्त्रीद्रव्यलोभेन चागणयित्वा श्रेष्ठिधनकृतानि सुकृतानि कौशाम्बीमागत इति । समुद्रदत्तनामपरिवर्तेन च स्थितस्तस्यामेव नगर्याम् । उचितसमयेन च प्रविष्टो भगवान्
१ कह ति आ० ग । २ • पुरिससरिस नि० क।
PERSNEHANSAR ALEKHABAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.