________________
समराइच्च
कहा
| चउत्थो
भवो
॥३५४॥
॥३५४॥
गोयरे, तत्थ वि य नन्दयगिहं । दिट्ठो धसिरीए पञ्चभिन्नाओ य । चिन्तियं च तीए-कहं न विवनो चेव सो समुद्दमझे वि । अहो मे अहन्नया, जं पुणो वि एसो दिट्ठो त्ति । अहवा तहा करेमि संपयं, जहा न पुणो जीवइ त्ति । एत्यन्तरंमि अइक्वन्तो जायणासमओ त्ति निग्गओ भयवं । अहिययरं से पओस पावना धणसिरी । 'पञ्चभिन्नाया अहं, अन्नहा कहं सिग्धमेव निग्गओ' ति चिन्ति ऊण पेसिया चेडी। हला, कहिं पुण एस समगओ ठिओ त्ति सम्मं वियाणिऊण लहं मे संवाएहि । तीए भणियं-'जं सामिणी आणवेइ' त्ति भणिऊण निग्गया चेडी, लग्गा एयस्स भगाओ। निययसमएणं च निगओ भयवं । न पडुप्पनो य से जहोचिओ आहारो, गओ नयरिदेवयापडिबद्धं उज्जाणन्तरं । एत्यन्तरंमि ओगाढा चरिमा, ठिो भयवं काउस्सग्गेणं । सओ कंचि कालं चिट्ठिऊण 'न एस इओ गच्छइ' ति मुणिऊण आगया चेडी, निवेइयं धणसिरीए । भणिओ तीए नन्दओ। अपडुसरीरे तुमंमि उवाइयं भयवईए नयरिदेवयाए, जहा किण्हपक्खटमीए गहिओववासवयाए आययणवासो कायब्बो त्ति । अइक्वन्ता य मे पमाय भो अट्ठमी । तओ गोचरे, तत्रापि च नन्दकगृहम् । दृष्टो धनश्रिया प्रत्यभिज्ञातश्च । चिन्तितं च तया-कथं न विपन्न एव स समुद्रमध्येऽपि ? । अहो । मेऽधन्यता, यत्पुनरपि एष दृष्ट इति । अथवा तथा करोमि साम्प्रतं यथा न पुनर्जीवतीति । अत्रान्तरेऽतिक्रान्तो याचनासमय इति निर्गतो भगवान् । अधिकतरं तस्य प्रद्वेषमापन्ना धनश्रीः । प्रत्यभिज्ञाताऽहम् , 'अन्यथा कथं शीघ्रमेव निर्गतः, इति चिन्तयि वा प्रेषिता चेटी । हले कुत्र पुनरेष श्रमणः स्थित इति सम्यग् विज्ञाय लघु मे संवादय । तया भणितं-यत्स्वामिन्याज्ञापयति' इति भणित्वा निर्गता चेटी लग्ना एतस्य मार्गतः । नियतसमयेन च निर्गतो भगवान् । न प्रत्युत्पन्नश्च (प्राप्तश्च) तस्य यथोचित आहारः । गतो नगरीदेवताप्रतिबद्धमुद्यानान्तरम् । अत्रान्तरेऽवगाढा चरमा (पौरुषी) । स्थितो भगवान् कायोत्सर्गेण । ततः कश्चित् कालं स्थित्वा 'नैष इतो गच्छति, इति ज्ञात्वाऽऽगता चेटी । नियेति धनश्रियै । भणितत्तया नन्दकः । अपटुशरीरे त्वयि उपयाचितं भगवत्या नगरीदेवतायाः, यथा कृष्ण
Jain Education International
For Private & Personal use only
www.jainelibrary.org