________________
समराइच्च
कहा
॥ ३५५॥
मिमि चोइया अहं भवईए । पसुत्ताए चैव य तुमं गोसे किच्चकरणे निग्गओ ति, अओ न साहिओ पहाए सुविणओ । कओ अज्ज उपवासो । अओ अहं तत्थ गच्छामि त्ति । संपाडेहि मे भयाईए पूओवयरणं ति । संपाडियं नन्दएणं । तओ कम्मर दुगाहिद्विया सह पुव्यचेडियाए गया धणसिरी तमुज्जाणं । दिट्ठो तीए तबस्सी || एत्थन्तरंमि आगओ सारकटुभरिएण पवहणेण तमुद्दे सं सागडिओ, भग्गो य से अक्खो । तओ अत्यमुवगयपाओ दिणयरो। न कोई कट्ठे गेण्डइ ति वेनूण गोणे गओ निययगेहं । त चिन्तियं घणसिरी ए -लद्वयं जायं, एएहिं चेत्र सारकट्ठेहिं उहिस्सामि एयं ति । गया चण्डियाययगं, कया देवयाए पूया, दिनं कम्मराणं पण मोय, पत्ता एए । तओ एयाइणी चेव गया मुणिवरस्यासं । अन्नाणकोहमूढाए विरइयाई भयवओ सनीमि कट्ठाई, न लक्खियाईं च झाणजोयमुत्रगणं भयवया । पज्जालिओ जलणो, छिको भयत्रं जलणजालावलीए । संजाओ से करुण पहापक्षाष्टम्यां गृहीतोपवासव्रतयाऽऽयतनावासः कर्तव्य इति । अतिक्रान्ता च मे प्रमादतोऽष्टमी । ततः स्वप्ने चोदिताऽहं भगवत्या । प्रसुप्तायामेव च त्वं प्रातः कृत्यकरणे निर्गत इति, अतो न कथितः प्रभाते स्वप्नः । कृतोऽद्योपवासः । अतोऽहं तत्र गच्छामीति । संपादय मे भगवत्थाः पूजोपकरणमिति । संपादितं नन्ः केन । ततः कर्मकरद्विकाधिष्ठिता सह पूर्वचेटिकया गता धनश्रीस्तदुद्यानम् । दृष्टस्तथा तपस्वी । अत्रान्तरे आगतः सारकाष्ठभूतेन प्रवहणेन तमुदेशे शाकटिकः । भग्नश्च तस्याक्षः । ततोऽस्तमुपगतप्रायो दिनकरः । न कोऽपि काष्ठानि गृह्णातीति गृहीत्वा गावौ गतो निजकगेहमिति । ततश्चिन्तितं धनश्रिया - लठ्ठे जातम्, एतैरेव सारकाष्ठैः धक्ष्याम्येतमिति । गता चण्डिकाssयतनम् कृता देवतायाः पूजा, दत्तं कर्मकराभ्यां पानभोजनम्, प्रसुतौ एतौ । तत एकाकिन्येव गता मुनिवरसकाशम् । अज्ञानक्रोधमूढया विरचितानि भगवतः समीपे काष्ठानि न लक्षितानि च ध्यानयोगमुपगतेन भगवता । प्रज्वालितो ज्वलनः स्पृष्टो १ कम्मयरपुरिसदुगा० क
Jain Education International
For Private & Personal Use Only
चउत्थो भवो
॥ ३५५॥
www.jainelibrary.org