________________
समराइच्च
|च उत्यो
कहा
भवो
%AHA
॥३५१॥
हलवल
४|॥३५१॥
अहोपरिसियावप्फारपारणं; अणुमन्नउ ताओ मज्झं पि अत्तणो सरिसमणुचिट्ठियं ति । सेद्विणा भणियं-बच्छ, अणुमयं मए । किं
पुण विसमा गई जोव्क्णस्सः एत्थ खलु दुद्दमाई इन्दियाई, पहवइ संसारतरुवीयभूओ अणङ्गो, आयडन्ति य मणोहरा विसय त्ति । धणेण का भणिय-ताय, न खलु अविवेगओ अन्नं जोव्वणं ति । अणाइमन्ता इमे जीवा, न एत्थ परमत्थो कोइ जोव्वणत्थो न वा वुडओ
त्ति । दीसन्ति अविवेगसामथओ वुड़ा वि एत्थ जम्मे अणियत्तविसयविसाहिलासा अगणेऊण लोयवयणिज्जं अवियारिऊण परमत्थं
अप्पाणयं विडम्बेमाण ति हिययाहियमलेण वि य दव्यन्तरजोएण कालपरिणाममुक्किले विकरेन्ति कालए केसे, अङ्गकढिणयाउं | च सेवन्ति पारयमद्दणं, वुडभावदोसभीरू साहेन्ति इत्तरं जम्मकालं, वियारसीलयाए परिसकेन्ति वियडयाई, पयन्ति अपयट्टियव्वे,
न पेच्छन्ति झीणमाउं, न चिन्तेन्ति जम्मन्तरं ति। अबरे उण सुयब्भत्थपरलोयमग्गा तरुणया वि एत्य जम्मे विवेयसामत्थेण स्फारप्रायेण, अनुमन्यता तातो ममापि आत्मनः सदृशमनुष्ठितमिति । श्रेष्ठिना भणितम्-वत्स ! अनुमतं मया । किंपुनर्विषमा गतियौवनस्य, अत्र खलु दुईमानीन्द्रियाणि, प्रभवति संसारतरुबीजभूतोऽनङ्गः, आकृषन्ति च मनोहरा विषया इति । धनेन भणितम्-न खल्वविवेकतोऽन्यद् यौवनमिति । अनादिमन्त इमे जीवाः, नात्र परमार्थतः कोऽपि यौवनस्थो न वा वृद्ध इति । दृश्यन्तेऽविवेकसामर्थ्यतो वृद्धा अस्त्र जन्मन्यनिवृत्तविषयविषाभिलाषा अगणयित्वा लोकवचनीयमविचार्य परमार्थमात्मानं विम्बयन्त इति, हृदयाहित मलेनापि च द्रव्यान्तरयोगेन कालपरिणामशुक्लानपि कुर्वन्ति कालकान् केशान् , अङ्गकठिनताहेतुं च सेवन्ति पारदमर्दनम् , वृद्धभावदोषभीरुः कथयन्ति इत्वरं (अल्पं) जन्मकालम् , विकारशीलतया परिष्वष्कन्ति (परिषेवन्ते) विकृतानि, प्रवर्तन्तेऽप्रवर्तनीये, न प्रेक्षन्ते क्षीणमायुः, न चिन्तयन्ति जन्मान्तरमिति । अपरे पुनः श्रुताभ्यस्तपरलोकमार्गा तरुणा अप्यत्र जन्मनि विवेकसामर्थेन ज्ञात्वा विल्ल
१ अन्ने उण ख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org