SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ पमराइच्च कहा तइओ भवो ॥१६॥ ॥१६८॥ eeeeeeex सयणस्स वि मज्झगओ रोगामिहओ किलिस्सइ इहेगो । सयणो वि य से रोगं न 'विरिञ्चई ने य नासेइ ॥ मज्झम्मि बन्धवाणं एको मरइ कलुणं रुयन्ताणं । न य गंधारेइ तओ बन्धुजणो नेव दाराई॥ एक्को करेइ कम्मं फलमवि तस्सेक्कओ समणुहोइ । एकको जायइ मरद य परलोयं एक्कओ जाइ । पत्तेयं पत्तेयं नियगं कम्मफलमणुहवन्ताणं । को कस्स जए सयणो को कस्स व होइ अन्नजणो? ॥ मरिऊण वेरिओ वि हु जायइ जैणगो, सुओ वि हुँ रिवू त्ति । ता अणवट्ठियभावे सयणे सङ्गो ति मोहफलं ॥ अन्नं च । सुण, अम्हाणमेव जं वत्तं-- अत्थि इहेव विजए लेच्छिनिलयं नाम नयरं । तत्थ सागरदत्तो नाम सत्यवाहो, सिरिमई से भारिया, ताणं अहं सुओ ति। स्वप्नकसमागमचञ्चले खजने इति ? । अपि च-- स्वजनस्याऽपि मध्यगतो रोगाभिहतः क्लिश्यति इहैकः । स्वजनोऽपि च तस्य रोग न विभजति नैव नाशयति ।। मध्ये बान्धवानामेको म्रियते करुणं रुदताम् । न च तं धारयनि ततो बन्धुजनो नैव दाराः ॥ एकः करोति कर्म फलमपि तस्य एकः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥ प्रत्येक प्रत्येक निजकं कर्मफलमनुभवताम् । कः कस्य जगति स्वजनः कः कस्य वा भवति अन्यजनः ? | मृत्वा वैरिकोऽपि खलु जायते जनकः, सुतोऽपि खलु रिपुरिति । ततोऽनवस्थितभावे स्वजने संग इति मोहफलम् ।। अन्यच्च । शृणु अस्माकमेव यवृत्तम् १ विगिण्हइ ख २ जगणी ख ३ य ख ४ रिउ ख ५ लच्छितिलयं ग Jain Education nal For Private & Personal Use Only linelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy