________________
समराइचकहा
॥१६९॥
कुमारभावे वट्टमाणो गओ तनयरासन्नमेव लच्छिपव्वयं । दिट्ठो य तत्थ एगम्मि विभागे सिद्धिपत्तसंचओ, घरापविहदीहपायगो, नालिएरिपायवोत्ति । तं च दण समुप्पन्नं मे कोउयं । चिन्तियं च मए - अहो ! अच्छरियं । एद्दहमेत्तस्सवि पायवस्स एद्दहhere विभागाओ औरऊण पायओ धरणि पविट्ठो चि । ता नूणमेत्थ कारणेण होयव्वं ॥
एत्थन्तरम्मिय अण्डम्म चैव संजाओ मे पमोओ, वियम्भिओ सुरहिमारुओ, विमुको सहजो वि वेराणुबन्धो पसुगणेहिं, ध्रुवणसरी विय समद्धासिओ लच्छिपन्वओ, सब्वोउयकुसुमेहि वि पुष्फियाई काणणुज्जाणाई, पमुइया विहंगसंघाया, मणहरुत्तालरम्मं गुञ्जयं छप्पयावलीहिं, विसुद्धपया समतावं च तमुद्देसमुज्जोइउं पयत्तो रवी । तओ मए चिन्तियं 'अह पुण किं इमं भुवणच्छेरयं' ति ॥ एत्थन्तरम्मि तरुणरविमण्डलनिहं, सुविसुद्धजच्चकञ्चणं, अणेयरयणमण्डियं, जयजयश्वावृरियनहङ्गणं, गिज्जन्ततियसमङ्गलं,
safar क्ष्मीनिलयं नाम नगरम् । तत्र सागरदत्तो नाम सार्थवाहः, श्रीमती तस्य भार्या । तयोर इति । कुमारभावे वर्त्तमानो गतो तन्नगरासन्नमेव लक्ष्मीपर्वतम् । दृष्टश्च तत्र एकस्मिन् विभागे स्निग्धपत्रसंचयः, धराप्रविष्टदीर्घपादकः, नालिकेरीपादप इति । तं दृष्ट्वा समुत्पन्नं मम कौतुकम् । चिन्तितं च मया-अहो ! आश्चर्यम् । एतावन्मात्रस्यापि पादपस्य एतावन्मात्राद् विभागाद् अवतीर्य पाइको धरणीं प्रविष्ट इति । ततो नूनमत्र कारणेन भवितव्यम् ॥
अत्रान्तरे च अकाण्ड एव संजातो मम प्रमोदः, विजृम्भितः, सुरभिमारुतः, विमुक्तः सहजोऽपि वैरानुबन्धः पशुगणैः, भुवनश्रिया अप समध्यासितो लक्ष्मीपर्वतः सर्वऋतुक कुसुमैरपि पुष्पितानि काननोद्यानानि, प्रमुदिता विहंगसंघाताः, मनोहरोत्तालरम्यं च गुञ्जितं षट्प दावलीभिः, विशुद्धप्रकाशमतापं च तमुद्देशमुद्द्द्योतयितुं प्रवृत्तो रविः । ततो मया चिन्तितम् -'अथ पुनः किमिदं भुवनाश्चर्यकम् ' इति ॥ अत्रान्तरे तरुणरविमण्डल - निभम्, सुविशुद्धजात्यकाञ्चनम्, अनेकरत्नमण्डितम्, जयजय श्वापूरितनभोऽङ्गणम्, गीयमानत्रिदशमङ्गलम्
सम० १५
४३
Jain Education heational
For Private & Personal Use Only
तइओ भवो
| ॥ १६९॥
inelibrary.org