SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ समराइच दतइओ भवो कहा ॥१७॥ ॥१७॥ निवडन्तकुसुमवुटिं, अणेयतियसपरियरियं, विजियसंसारचकपिसुणयं, अवरदिसाओ समोवयन्त भयवओ अजियदेवतित्थयरस्स दिढे मए धम्मचक्कं ति । तयणन्तरं च महग्धगुणरयणभूसिया सियम्बरधारिणो अणेगे साहयो, तओ सुरधरियकुन्दधवलायवत्तो दुन्दुहिनिणायबहिरियनहङ्गणो, विरायन्तदिव्यभामण्डलो, सुरवइसमुखित्तचारुचामरो, सुरासुरमणुयबन्द्रसंथुओ, कालायरुपवरतुरुक्कधृवमहमहेन्तगन्धो, गन्धवट्टिभूओ अञ्चन्तसोमो कञ्चणमयदिब्बकमलावलीए परिसक्कमाणो भयवं, तिलोयनाहो, नित्थिण्णभवसमुद्दो अजियदेवतित्थयरो ति । तं च द ठूण समुप्पण्णो मे पमोओ, पणटुं मिच्छत्ततिमिरेणं, वियम्भियं धम्मववसाएणं । चिन्तियं च मए-धन्नो अहं, जेण मए तिलोयचिन्तामणी भयवं उबलद्धो त्ति ।। एत्थन्तरम्मि य कयं तियसेहिं भयवओ मणिकणयकलहोयमयनिम्मियपायारतियं सुविहत्तदिव्यतोरणं, रयणमयविचित्तकविसीसय, ऊसियमहाके उनिवहं, गुञ्जन्तमहुयरामोयसोहिय, ऊसियसियायवत्तमणहरं, वेरुलियदिवसीहासणं, महल्लसीहधयचक्कमनिपतत्कुसुमवृष्टि, अनेकत्रिदशपरिकरितम्, विजितसंसारचक्रपिशुनकम्, अपरदिशः समवपतद् भगवतोऽजितदेवतीर्थकरस्य दृष्टं मया धर्मचक्रम्-इति । तदनन्तरं च महाघगुणरत्नभूषिताः सिताम्बरधारिणोऽनेके साधवः, ततः सुरघृतकुन्दधवलातपत्रः, दुन्दुभिनिनादबधि रितनभोऽङ्गणः, विराजमानदिव्यभामण्डलः, सुरपतिसमुत्क्षिप्तचारुचामरः, सुराऽसुरमनुजवन्द्रसंस्तुतः, कालागुरुप्रवरतुरुष्कधूपप्रसरद्गन्धः, गन्धवर्तिभूतः, अत्यन्तसौम्यः, काञ्चनमयदिव्यकमलावल्या परिसरन् भगवान् , त्रिलोकनाथः, निस्तीर्णभवसमुद्रः, अजितदेवतीर्थकर इति । तं च दृष्ट्वा ममुत्पन्नो मे प्रमोदः, प्रनष्टं मिथ्यात्वतिमिरेण, विजृम्भितं धर्मव्यवसायेन, चिन्तितं च मया-धन्योऽहम् , येन मया त्रिलोकचिन्तामणिभंगवान् उपलब्ध इति अत्रान्तरे च कृतं त्रिदशैभगवतो मणिकनककलधौतमयनिर्मितप्राकारत्रिकम्, सुविभक्तदिव्यतोरणम, रत्नमयविचित्रकपिशीर्षकम्, Jain Education intentional For Private & Personal Use Only www.atelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy