________________
IPE समोसरणं ति । पविठ्ठो भय
समराइच
कहा
तिलोयनाहो । भया ! कि
, कोइसो वा तस्स विवागो ति: MP-II
| ॥१७॥
॥१७॥
ण्डियं समोसरणं ति । पविट्ठो भयवं । पत्थुया धम्मकहा । कहिओ भगवया असासओ जीवलोगो । अगओ अम्हाणं । तो तो पुचकोउयं समणुस्सरन्तेण पुच्छिओ भयवं मए तिलोयनाहो । भयवं ! किं पुण तस्स नालिएरिपायवस्स पायओ ओइण्णो, किं अत्थि तत्थ दविणजायं किंवा नहि (निही), किंपरिमाणं वा, केण वा तं ठवियं, कीइसो वा तस्स विवागो त्ति ? । भगवया भणियं-सुण, लोहदोसेण पायो ओइण्णो । अस्थि तत्थ दविणजायं । तं च दीणारसत्तलखपरिमाणं । तुमए तेणं च नालिएरिजीवेण ठावियं । धम्मसाहओ य विवागो एयस्स । मर भणियं-भयवं ! कहं पुण मए इमिणा य ठवियं, कहं च मम ईदिसो विवागो इमस्स वि ईदिसो त्ति । भगवया भणिय-सुण,
अस्थि इहेब विजए अमरउरं नाम नयरं । तत्थ अमरदेवो नाम गाहावई होत्या। सुन्दरी से भारिया। ताणं च तुब्भे दुवे वि उच्छितमहाकेतुनिवहम् , गुञ्चन्मधुकराऽऽमो इशोभितम्, उच्छ्रितसिताऽऽतपत्रमनोहरम् , वैडूर्य दिव्यसिंहासनम् , महासिंहध्वजचक्रमण्डित, समवसरणम्-इति । प्रविष्टो भगवान् । प्रस्तुता धर्मकथा । कथितो भगवता अशाश्वतो जीवलोकः । अवगतोऽस्माभिः । ततस्तं पर्वकोतकं समनुस्मरता पृष्टो भगवान् मया त्रिलोकनाथः । भगवन् ! किं पुनस्तस्य नालिकेरीपास्य पादकोऽवतीर्णः, किम् अस्ति तत्र द्रविणजातं किं वा निधिः, किंपरिमाणं वा, केन वा तत् स्थापितम् , कीदृशो वा तस्य विपाक इति ? । भगवता भणितम्शृणु, लोभवोषेण पादकोऽवतीर्णः । अस्ति तत्र द्रविणजातम् । तच दीनारसप्तलक्षपरिमाणम् । त्वया तेन च नालि केरीजीवेन स्थापितम् । धर्मसाधकश्च विपाक एतस्य । मया भणितम्-भगवन् ! कयं पुनर्मया अनेन च स्थापितम् , कथं मम ईदृशो विपाकः, एतस्याऽपि ईदृश इति । भगवता भणितम्, शृणु
अस्ति इहैव विजये अमरपुरं नाम नगरम् । तत्र अमरदेवो नाम गृहपतिरभवत् । सुन्दरी तस्य भार्या । तयोश्च युवां द्वावपि उपर्युपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org