SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ समराइच त ओ भवो ||१७२॥ ॥१७२॥ SSC SERIAGESAKAL उप्परोप्परजायगा गुणचन्दबालचन्दाभिहाणा य पुत्तय त्ति । संपत्तजोब्वणा य महन्तं चेलाइभण्डं घेत्तण वाणिज्जवडियाए आगया इमं देसं । विणिओइयं भण्डं, समासाइओ इट्ठलाहो । एत्थन्तरम्मि विजयवम्मनरवइणा आढत्तो लच्छिनिलयसामी सूरतेओ नामनरवई । सो य नयरे गझं छोटूग गहियसारनयरलोओ आरूढो इमं पवयं । तुम्भे वि तेणेव नरवडणा सह घेत्तूण दविणजायं परबलभएण आरूढा लच्छिपव्वयं । ठिया य एयम्मि पएसे निहाणीकयमालोचिऊण इमं दविणजाय । अइक्वन्तो कोइ कालो । तओ लोहदोसेण 'भागिओ' ति करिय विसपओगकरणेणं वावाविओ तुमं गुणचन्देण । मुद्धसहावत्तणेणं च उववन्नो वंतरसुरेसु । गुणचन्दो वि य अपरिभुजिऊण तं दवं एत्थ चेव पन्चए महाभुयङ्गडको मरिऊण उप्पन्नो रयणप्पहाए नरयपुढवीए नारओ। तो तुम देसूणपलिओवममहाउयं पालिऊण तओ चुओ एत्थेव विजए टेकणाउरे नयरे हरिणन्दिस्स सत्थवाहस्स वसमईए भारियाए कुच्छिसि पुत्तजातको गुणचन्द्र-बालचन्द्राऽभिधानौ च पुत्रको इति । संप्राप्तयौवनौ च महत् चेलादिभाण्डं गृहीत्वा वाणिज्यवृत्तिकया आगतौ इमं देशम् । विनियोगितं भाण्डम, समासादित इष्टलाभः । अत्रान्तरे विजयवर्मनरपतिना आक्रान्तो लक्ष्मीनिलयस्वामी सूरतेजा नाम नरपतिः । स च नगरे ग्राह्य (असारं) क्षिप्त्वा गृहीतसारनगरलोक आरूढ इमं पर्वतम् । युवामपि तेनैव नरपतिना सह गृहीत्वा द्रविणजातं परबलभयेन आरूढी लक्ष्मीपर्वतम् । स्थितौ चैतस्मिन् प्रदेशे निधानीकृतमालोच्य इदं द्रविणजातम् । अतिक्रान्तः कीयानपि कालः । ततो लोभदोषेण 'भागिकः' इति कृत्वा विषप्रयोगकरणेन व्यापादितस्त्वं गुणचन्द्रेण | शुद्धस्वभावत्वेन च उपपन्नो व्यन्तरसुरेषु । गुणचन्द्रोऽपि च अपरिभुज्य तद् द्रव्यम् अत्र चैव पर्वते महाभुजङ्गइष्टो मृत्वा उत्पन्नो रत्नप्रभायां नरकपृथिव्यां नारकः । ततस्त्वं देशोनपल्योपममथाऽऽयुः पालयित्वा ततश्च्युतः अत्रैव विजये टङ्कणापुरे नगरे हरिनन्दिनः सार्थवाहस्य वसुमत्या भार्यायाः कुक्षौ पुत्रतया उपपन्नो १ ढङ्कणाउरे ख Jain Education For Private & Personal Use Only Lainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy