SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥१६७॥ Jain Education दस विधम्मट्टियमणो, एकारसंगनाणी, बारसतवचरणकम्मनिरओ य विजयसिंहो नामायरिओ त्ति । तओ तं दण समुपन्ना तस्स पीती । चिन्तियं च तेण धन्नो खु एसो, जो अणवद्वियसिणेहविन्ममे संसारे, एवं धम्मे निरओ त्ति । ता पुच्छामि वयं किं पुण एस्स निव्वेयकारणं, जेण एसो एवं धम्मे निरओ ति । गयो तस्स समीवं । सविणयं पणमिओ भयवं । कओ गुरुणा वि धमलाहो । उपविट्ठो तस्स पायमूले । पुच्छिओ य भयवं किं ते निव्वेयकारणं ? जेणं एवं पि सव्वङ्गसुन्दरा हिरामो सुन्दरादिरामयाओ चैव पिसुणियनियविभववित्थारो, भिववित्वारा संघियसयणवग्गो, सयणवग्गनिरवेक्खमिमं ईइस निस्सङ्गयं पन्नोस । गुरुणा भणियं-सुण, किमिह अट्टिमंसरुहिरसंगए सरीरे वि सुन्दरतं ? को वा आयासमेत्तफले विश्वविस्थापडि - बन्धो को वा सुमिणयसमागमचञ्चले सयणे ति । अवि य रहितः, चतुष्कषायमथनः, पञ्चेन्द्रियनिग्रहपरः, षड्जीवनिकायवत्सलः, सप्तभयविप्रमुक्तः अष्टमदस्थानरहितः, नवब्रह्मचर्यगुप्तः, दशविधधर्मसुस्थितमनाः, एकादशाङ्गज्ञानी, द्वादशतपश्चरण कर्मनिरतश्च विजयसिंहो नाम आचार्य इति । ततः तं दृष्ट्वा समुत्पन्ना तस्य प्रीतिः । चिन्तितं च तेन-धन्यः खलु एषः योऽनवस्थितस्नेहविभ्रमे संसारे एवं धर्मे निरत इति । ततः पृच्छामि तावत् एनं किं पुनः एतस्थ निर्वेदकारणं ? येन एषः एवं धर्मे निश्व इति । गतस्तस्य समीपम् । सविनयं प्रणतो भगवान् । कृतस्तस्य गुरुणा अपि धर्मलाभः । उपविष्टस्तस्य पादमूले | पृष्टश्च भगवान् किं तव निर्देदकारणम् ? येन त्वम् एवम् अपि सर्वाङ्गसुन्दराऽभिरामः, सुन्दराभिरामतया एव पशुतिनिविभववस्तारः, विभववितारात् संघियजनवर्गः, स्वजनयनिरपेक्षामिमाम् ईदृशीं निस्संगतां प्रपन्नोऽसि । गुरुणा भणितम् - शृणु, किमिह अस्थिमांसरुधिरसंग ते शरीरेऽपि सौन्दर्यम् ? को वा आयासमात्रफले विभवविस्तारे प्रतिबन्धः ? को १० गुतिगुत्तो ख २ विजयसिंघो ख गुरुणा घ० ख anal For Private & Personal Use Only तइओ भवो ॥१६७॥ anelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy