________________
तइओ भवो
| ॥१६६॥
समराइच्च-14
कलुसफलेण न जुज्जइ किं चित्तं तत्य जं विगयरागो । सन्ते वि जो कसाए निगिण्हइ सो वि तत्तुल्लो॥ कहा
तक्कसाओदएणं च सा कुविया बम्भदत्तस्स । परिचत्तं च सयलकरणिज्ज । भणिओ बम्भदत्तो । एयं वा पियं करेहि, ममं वत्ति,
एयम्मि अपरिचत्ते नाहं पाणसाहारणं उदयं पि गेण्हामि त्ति । निसामिओ एस वुत्तन्तो सिहिकुमारेण । अच्चुम्विग्गो निग्गओ ॥१६६॥ गेहाओ । चिन्तियं च तेण-पेच्छ मे पावपरिणई, जेण जणणी वि एवं वट्टइ ति। एयवइयरेणं च ताओ वि मे दुहिओ । ता न
जुत्तं मे इह अच्छिउं । एवं चिन्तिऊणमणापूच्छि ऊण तायं निग्गओ नयराओ॥
गओ असोगवणुज्जाणं । दिटो य तत्य असोयपायवतलंगओ, ससिस्सपरिवारिओ, एगविहसंजमरओ, दोअसज्झाणविरहिओ, | तिदण्डरहिओ, चउक्कसायमहणो पश्चिन्दियनिग्गहपरो, छज्जीवनिकायवच्छलो, सत्तभयविप्पमुक्को, अट्टमयद्वाणरहिओ, नवबम्भचेभणितं च
कलुषफलेन न युज्यते किं चित्रं तत्र यद् विगतरागः । सतोऽपि यः कपाचान् निगृह्णाति सोऽपि तचुल्यः ।। तत्कषायोदयेण च सा कुपिता ब्रह्मदत्तस्य । परित्यक्तं सकलकरणीयम् । भणितो ब्रह्मदत्तः । एतं वा प्रियं कुरु, मां वा इति, एतस्मिन् अपरित्यक्ते नाऽहं प्राणसंधारणमु कपि गृहामि इति । निशमित एष वृत्तान्तः शिखिकुमारेण । अत्युद्विग्नो निर्गतो गेहात् । चिन्तितं च तेन-प्रेक्षस्व मम पापपरिणतिम् , येन जनन्यपि एवं वर्तत इति । एतद्वयतिकरेण च तातोऽपि मम दुःखितः । ततो न युक्त मम इह आसितुम् । एवं चिन्तयित्वा अनापृच्छय तातं निर्गतो नगरात् ॥
गतोऽशोकवनोद्यानम् । दृष्टश्च तत्र अशोकपादपतलगतः, स्वशिष्यपरिवारितः, एकविधसंयमरतः, द्विअसद्ध थानविरहितः, त्रिदण्ड| १ अच्चुन्विग्गो ख २ इहासिउँ क ३ सुससिस्स० ४ विरओ ख
-L-CARRRRRA
Jain Education
antional
For Private & Personal Use Only
hinyainelibrary.org.