SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ तइओ भवो समराइच्च कहा ॥१६५॥ ॥१६५॥ BASES ESSERE CLASS 'तुम्भे जाणह' ति । तमो अवणीओ दारओ, निवेइओ बम्भदत्तस्स । कयं से तेण सयलं सुत्थं । नीणिओ लोगवाओ 'वावनगब्भा भट्टिणि' त्ति । एवं च अइक्कन्तो कोइ कालो । पइटावियं नाम बालयस्स 'सिहि' ति । वडिओ कलाकलावेण देहोवचएण य । संपाइयं से निरवसेसं कालोचियं बम्भदत्तेणं । गहिरो पच्छा 'उदरपुत्तओ' त्ति । विनाओ य वुत्तन्तो इमिणा सुमिणयदसण-गभसाडणाइओ य जणणीए । वेरग्गिओ एसो॥ एत्थन्तरम्मि मुणियवुत्तन्ता पुत्तस्स कसाइया से जणणी । चिन्तियं च तेण-किह ? एवंविहा कसाया पावा भवविडविमूलजलओघा । मोक्खत्यमुज्जरहिं वज्जेयचा पयत्तेण ॥ एत्तो कम्मवियु भो भवो, तत्थ दुक्खसंघाओ । तत्तो उब्वियमाणो पयहेज तए महापावे ॥ भणियं चनिवेदितो ब्रह्मदत्तस्य । कृतं तस्य तेन सकलं सुस्थम् । नीतो लोकवादः 'व्यापन्नगर्भा भर्ती' इति । एवं च अतिक्रान्तः कश्चित् कालः । प्रतिष्ठापितं नाम बालकस्य 'शिखी' इति । वर्धितः स कलाकलापेन देहोपचयेन च । संपादितं तस्य निरवशेष कालोचितं ब्रह्मदत्तेन । गृहीतः पश्चात् 'उदरपुत्रः' इति । विज्ञातो वृत्तान्तोऽनेन स्वप्नदर्शन-गर्भशातनादिकश्च जनन्याः । वैराग्यित एषः ।। अत्रान्तरे ज्ञातवृत्तान्ता पुत्रस्य कपायिता तस्य जननी । चिन्तितं च तेन--कस्मात् ? एवंविधाः कषायाः पापा भवविटपिमूलजलदौधाः । मोक्षार्थमुद्यतैः वर्जयितव्याः प्रयत्नेन ।। इतः कर्मविवृद्धिः, ततो भवः, तत्र दुःखसंघातः । तत उद्विजमानः प्रजह्यात् तकान् महापापान् ।। १ दो ग Jain Education a l For Private & Personal use only Alinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy